Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
दीपिका-नियुक्ति टीका अ.८ १.२३ ज्ञानविनयतपस: निरूपणम् ६६५ पीठ फलकशय्यासंस्तारकमुपसंपद्य खलु विहरति, सा-एषा विविक्तशयनासन: सेवनता, सा-एषा प्रतिसलीनता, तदेतद् बाह्यं तपः ॥२२॥
मूलम्-छविहेसु अभितरतवेसु णाणविणयतवे पंचविहे, आभिणिबोहिय णाणविणयाइ भेयओ ॥२३॥
छाया-'पविधेषु-आभ्यन्तरतपःसु ज्ञानविनयतपः पञ्चविधम्, आमिनिबोधिकज्ञानविनयादि भेदतः ॥२३॥
तत्वार्थदीपिका--पूर्व तावत् कर्मनिर्जराहेतुभृतं षविधमपि बाह्यं तपः सविस्तरं प्ररूपितम्-सम्प्रति कर्मनिर्जरा हेतुभूतषविधाभ्यन्तरतपःसु प्रथमोपात्तपायश्चित्ततपसः पूर्व प्ररूपणं कृतम्, सम्पति-क्रममाप्तद्वितीयाभ्यन्तर तपोविशेषसप्तविधविनयेषु प्रथमं ज्ञानविनयतयः मरूपयितुमाह'-छविहेसु' इत्यादि । पूर्वोक्तेषु षइविधेषु प्रायश्चित्ताद्याभ्यन्तरतपासु द्वितीयस्य सप्तविध विनयतपसः प्रथमं तावद् ज्ञानविनयतपः पञ्चविध भवति । तद्यथा-आभिनिनिवास करता है, यह विविक्त शयनासनसेवनता तप है। यहां प्रतिसंलीनता तप और बाह्य तपों का प्ररूपण पूर्ण हुआ ॥२२॥
'छविहेसु अभितरतवेसु'-इत्यादि सू० २३
सूत्रार्थ-छह प्रकार के आभ्यन्तर तपों में ज्ञानविनयतप के पांच भेद हैं, आभिनिबाधिकज्ञानविनय आदि ॥२३॥
तत्त्वार्थदीपिका-कर्मनिर्जरा के हेतु छह प्रकार के बाह्य तप का विस्तारपूर्वक वर्णन किया गया, अब कर्मनिर्जरा के हेतु छह प्रकार के आभ्यन्तर तप में सर्वप्रथम गिने जाने वाले प्रायश्चित्त तप का पहले निरूपण हो चुका है, अतः क्रमप्राप्त दूसरे विनयतप में सर्वप्रथम ज्ञानविनय तप की प्ररूपणा करते हैंનિવાસ કરે છે. આ વિવિતશયનાસનસેવનતા તપ છે અત્રે પ્રતિસંલીનતા તપ અને બાહ્ય તપોનું પ્રસ્પણ સમાપ્ત થયું. ૨૨ છે
'छविहेसु अभितरतवेसु' त्यादि
સવાથ–-છ પ્રકારના આભ્યન્તર તપમાં જ્ઞાનવિનય તપના પાંચ ભેદ છે, આભિનિબેધિકજ્ઞાનવિનય આદિ છે ૨૩ છે
તત્ત્વાર્થદીપિકા-કર્મનિર્જરાના હેતુ છ પ્રકારના બાહ્ય તપનું વિસ્તાર પૂર્વક વર્ણન કરવામાં આવ્યું, હવે કર્મનિર્જરાના હેતુ છ પ્રકારના આભ્ય
cર તપમાં સર્વપ્રથમ ગણવામાં આવતા પ્રાયશ્ચિત્ત તપનું પહેલા નિરૂપણ થઈ ગયું છે આથી ક્રમ પ્રાપ્ત બીજા વિનય તપમાં સર્વપ્રથમ જ્ઞાનવિનય તપ ની પ્રરૂપણ કરીએ છીએ
त० ८५
श्री तत्वार्थ सूत्र : २