Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्त्वार्थ सूत्रे
बोधिकज्ञानविनयः, श्रुतज्ञानविनयः अवधिज्ञानविनयः, मनः पर्यवज्ञान विनयः, केवलज्ञानविनयश्चेति ॥ २३॥
मूलम् - दंसणविणयतवे दुविहे, सुस्सूसणाविणए, अणच्चासायणाविणए य ॥ २४॥
छाया - दर्शन विनयतपो द्विविधम्, शुश्रूषणाविनयः - अनत्याशातनाविनयश्च | २४|
तत्वार्थदीपिका - पूर्वं तावन् विनयतपः सप्तविधं प्रतिपादितम्, ज्ञान विनय-दर्शनविनयादि भेदात् तत्र प्रथमोपात्तं ज्ञानविनयतपः पञ्चविधत्वेन प्ररूपितम्, सम्प्रति- दर्शन विनयतपो द्वैविध्येन मरूपयितुमाह- 'दंसणविणय तवे' इत्यादि । दर्शनविनयतपः- तत्र - दर्शनम् दर्शनमोहनीय क्षयादि जनित स्वच्वार्थश्रद्धानरूप आत्मपरिणतिविशेष स्तत्सम्बन्धी बिनयो दर्शनविनय विनय (३) अवधि ज्ञानविनय (४) मनः पर्यव ज्ञानविनय (५) केबल ज्ञानविनय ॥२३॥
'दंसणविणयतवे दुबिहे' इत्यादि ।
सूत्रार्थ-दर्शन विनय दो प्रकार का है-शुश्रूषा विनय और अनस्याशातना विनय || २४||
૬૬
तत्वार्थदीपिका - पहले विनय तप सात प्रकार का बतलाया गया था, जैसे ज्ञानविनय, दर्शनविनय आदि। इनमें से प्रथम ज्ञानविनय के पांच भेदों का कथन किया जा चुका, अब दर्शनविनय तप के दो भेदों की प्ररूपणा करते हैं
दर्शन मोहनीय कर्म के क्षण, उपशम अथवा क्षयोपशम से उत्पन्न होने वाला तच्चार्थ श्रद्धान रूप आत्म परिणाम दर्शन कहलाता है। (3) अवधिज्ञानविनय (४) मनः पर्यवज्ञानविनय (4) ठेवणज्ञानविनय ॥ २३ ॥ 'सविणयत दुविहे ' इत्यादि ।
સુત્રા ---નવિનય એ પ્રકારના છે-શુશ્રુષાવિનય અને અનત્યા શાતના વિનય ॥ ૨૪ !!
તત્ત્વાર્થં દીપિકા-પહેલા વિનયતપ સાત પ્રકારના બતાવવામાં આવ્યા છે જેવાકે જ્ઞાનવિનય, દનવિનય આદિ આમાંથી પ્રથમ જ્ઞાનવિનાના પાંચ ભેદે તું કથન કરવામાં આવ્યું. હવે દશન વિનય તપના બે ભેદાની પ્રરૂપણા કરીએ છીએ
દશ નમાહનીય કમ ના ક્ષય ઉપશમ અથવા ક્ષચેાપશમથી ઉત્પન્ન થનારા તત્વા શ્રદ્ધાન રૂપ આત્મ પરિણામ દર્શન કહેવાય છે. દશન સબંધી વિનય
શ્રી તત્વાર્થ સૂત્ર : ૨