Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५२
तत्त्वार्यसूत्रे पारनिरोधो वा, जिहूवेन्द्रियविषयमाप्तेष्वर्थेषु, रागद्वेषनिग्रहो बा ४ स्पर्शनेन्द्रियविषयमचारनिरोधो वा स्पर्शनेन्द्रियप्राप्तेष्वर्थेषु रागद्वेषनिग्रहो या ५ इति, एषा-इन्द्रियप्रतिसंलीनता, इत्येवं प्रतिसंलोनता बोध्या ॥१९॥
मूलम्-कसायपडिसंलीणया तवे चउब्विहे, कोहपडिसंलीणयाइमेयओ ॥२०॥
छाया-कषायाप्रविसंलीनता तपश्चतुर्विधम्, क्रोधपतिसंलीनतादि भेदतः २०
तस्वार्थदीपिका-पूर्व नावत् चतुर्विधेषु प्रतिसंलीनता तपःसु 'प्रथमोपात्तम् इन्द्रियमतिसंलीनता तपः पश्चविधत्वेन सविस्तरं प्ररूपितम् सम्पति-क्रमप्राप्त द्वितीयं कषायप्रतिसंलीनता तपश्चतुर्विधत्वेन प्ररूपयितुमाह-'कसायपडिसली. णया चउब्धिहे कोहपडिसंलीणयाइ भेयओ' इति । कषायप्रतिसंलीनता तपः कषायाणां क्रोधादीनां प्रतिसंलीनता-संगोपनशीलता कषाय. पतिसंलोनता तद्रूपं तपः खलु चतुर्विधं भवति, तद्यथा-क्रोधमतिसं. (३) घाणेन्द्रिय के विषय प्रचार को निरोध करना अथवा घ्राणेन्द्रिय के विषय (गंध) में राग द्वेष न करना (४) जिहवेन्द्रिय के विषय प्रचार का निग्रह करना अथवा उसके विषय में राग द्वेष उत्पन्न न होने देना
और (५) स्पर्शनेन्द्रिय के विषय प्रचार का निरोध करना या उसके प्राप्त विषय में राग द्वेष न करना। यह इन्द्रिय प्रतिसं लीनता तप है ॥१९॥
'कसायपडिसलीणया तवे' इत्यादि सू०२०
सूत्रार्थ-प्रतिसंलीनता तप के चार भेदों में से इन्द्रिय प्रतिसंलीनता तप के पांच भेदों का विस्तार सहित निरूपण किया गया, अब क्रमप्राप्त कषाय प्रतिसंलीनता तप के चार भेदों का प्ररूपण करते हैं ॥२०॥ ___ तत्वार्थदीपिका--क्रोध आदि कषायों का गोपन करना कषायमतिसंलीनता तप कहलाता है । उसके चार भेद हैं-(१) क्रोधप्रतिसली. પ્રચારનો નિષેધ કરે (૩) ઘ્રાણેન્દ્રિયના વિષય (ગંધ)માં રાગદ્વેષ ન રાખવા. (૪) જિહવેન્દ્રિયના વિષયપ્રકારને નિગ્રહ કર અથવા તેના વિષયમાં રાગ દ્વેષ ઉત્પન્ન ન થવા દેવું અને (૫) સ્પર્શનેન્દ્રિયના વિષયપ્રચારને નિરોધ કરે અથવા તેના પ્રાપ્ત વિષયમાં રાગ દ્વેષ ન કરે. આ બધાં ઈન્દ્રિ પ્રતિસંલીનતા તપના ભેદ છે. મે ૧૯ | 'कसायपडिस लीणया तवे चउविहे' त्याल
સૂત્રાર્થ–-પ્રતિસંલીનતા તપના ચાર ભેદમાંથી ઇન્દ્રિયપ્રતિસંલીનતા. તપના પાંચ ભેદનું સવિસ્તર વર્ણન કરવામાં આવ્યું, હવે ક્રમ પ્રાપ્ત કષાય પ્રતિસલીનતા તપના ચાર ભેદોનું પ્રરૂરણ કરીએ છીએ | ૨૦ |
તત્વાર્થદીપિકા-ક્રોધ આદિ કષાનું ગોપન કરવું કષાયપ્રતિસંલીનતા त५ उपाय छे तेना या२ ले छे-(१) जोधप्रतिसीनता (२) भानप्रतिस
श्री तत्वार्थ सूत्र : २