Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.८ स.१९ इन्द्रियप्रतिसंलीनतास्वरूपनिरूपणम् ६५१ विषयप्राप्तेषु-अर्थेषु रागद्वेषनिग्रहात्मकं वाऽवसेयम्४ एवं-स्पर्शनेन्द्रिय प्रतिसंली नता तपस्तावत्-स्पर्शनेन्द्रियविषयवारनिरोधरूपं, स्पर्शनेन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहरूपं वाऽगन्तव्यम् ५ उक्तश्चौपपातिके ३० सूत्रो-'से कि तं इंदिय पडिसंलीणया ? इंदियपदिसलीणया पंचविहा पण्णत्ता, तं जहा सोइंदियविसयप्पयारनिरोधो वा, सोईदियविसयपत्तसु अत्थेतु रागदोसनिग्गहो वा १ चक्खिदियविसयप्पयारनिग्गहो वा, चक्खि. दियसयपत्तेस्तु अस्थेसु रागदोसनिग्गहो वा २ घाणिदियविसयप्पयारनिग्गहो वा, घाणिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा ३ जिमिदिय विसयप्पयारनिरोहो वा जिभिदियाविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा ४ फासिंदियविसप्पयारनिरोहो वा फासिदियविसयपत्त अस्थेस्तु रागदोसनिग्गहो वा ५ से तं इंदियपडिसलीनया' इति, अय का सा इन्द्रियपतिसंलीनता ३ इन्द्रियप्रतिसंलीनता पञ्चविधा प्रज्ञप्ता, तद्यथा-श्रीनेन्द्रियविषयप्रचारनिरोधो वा श्रोगेन्द्रियविषय प्राप्तेष्वर्येषु रागद्वेषनिग्रहो वा १ चक्षुरिन्द्रियविषयमचारनिरोधो वा चक्षुरिन्द्रियविषयमाप्तेष्वर्थेषु रागद्वेषनिग्रहो वा २ नाणेन्द्रियविषयमचारनिरोधो वा घ्राणेन्द्रियविषयमाप्तेष्वर्थेषु रागद्वेषनिग्रहो वा ३ जिवेन्द्रियविषय. देना जिहवेन्द्रिय प्रतिसंलीनता है। स्पर्शन इन्द्रियां को विषय से विरत करना एवं मनोज्ञ-अमनोज्ञ स्पर्श में राग-द्वेष न करना स्पर्शनेन्द्रिय पतिसंलीनता तप है। औपपातिक सूत्र के तीसवें सूत्र में कहा है
प्रश्न-इन्द्रिय प्रतिसलीनता के कितने भेद हैं ?
उत्तर-इन्द्रिय प्रतिसं लीनता के पांच भेद हैं। वे इस प्रकार हैं(१) श्रोत्रेन्द्रिय के विषय प्रचार का निरोध करना या श्रोगेन्द्रिय के विषय भून पदार्थों में राग द्वेष का निग्रह करना (२) चक्षुरिन्द्रिय के विषय प्रचार का निरोध करना या प्राप्त विषय में राग-द्वेष न करना ન ઉત્પન્ન થવા દેવા જિલ્ડ્રવેન્દ્રિય પ્રતિસલીનતા છે. સ્પર્શન ઈન્દ્રિયને વિષયથી વિરત કરવી અને મને અમને સ્પર્શમાં રાગ દ્વેષ ન કરવા અને દિયપ્રતિસલીનતા તપ છે. ઔપાતિક સૂત્રના ત્રીસમાં સત્રમાં કહ્યું છે
પ્રશ્ન-ઈન્દ્રિય પ્રતિસલીનતાના કેટલા ભેદ છે ?
ઉત્તર-ઈન્દ્રિય પ્રતિસલીનતાના પાંચ ભેદ છે તે આ પ્રમાણે (૧)ો. ન્દ્રિયના વિષયભૂત પદાર્થોમાં રાગદ્વેષને નિધિ કરે અથવા શ્રોત્રેન્દ્રિયના વિષયભત પદાર્થોમાં રાગ દ્વેષને નિગ્રહ કર (૨) ચક્ષુરિન્દ્રિયના વિષય
श्री तत्वार्थ सूत्र : २