Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૬૪
तत्वार्थ सूत्रे
सनिकः ४ नैषधिकः ५ दण्डायतिकः ६ लकुटशायी ७ आतापकः ८ अपावृत कः ९ अकण्डूयकः १० अनिष्ठीवकः ११ सर्वमात्र परिकर्मविभूपाविप्रमुक्तः ११॥१७॥ मूलम् - पडिलीणया तवे चउव्विहे, इंदियपडि संलीणयाइ भेयओ ॥ १८॥
छाया-प्रतिसंलीनता तप चतुर्विधम् इन्द्रियमतिसंलीनतादि भेदतः | १८ | तरवार्थदीपिका - - ' पूर्वं तावत् क्रमप्राप्तं बाह्यं पञ्चमं कायक्लेशरूपं तपः सविस्तरं प्ररूपितम्, सम्मति - क्रमागतं षष्ठं तपः प्रतिसंलीनतारूपं प्रतिपादयितुमाह - 'पडि संलीणया तवे' इत्यादि । प्रतिसंलीनतातपः- इन्द्रिय क्रोधकषायादि निरोधकरणशीलतारूपं तपः खलु चतुर्विधं भवति, तद्यथा - इन्द्रियमतिसंलीनवादि भेदतः, इन्द्रियप्रति संलीनता १ कषायप्रति संलीनता २ योगप्रति संलीनता ३ विविक्तशय्यासन - सेवनता ४ चेत्येवं चतुर्विधं तावत् =मतिसंलीनतातपो ण्डूक (११) अनिष्ठीवक और (१२) सर्वगात्र परिकर्म विभूषाविप्रमुक्त | यह सब कायक्लेश तप है ||१७||
'पडिलीणया तवे चउव्हेि' इत्यादि
सूत्रार्थ - इन्द्रियप्रति संलीनता, कषायप्रति संलीनता योगप्रति संलीता और विविक्त शय्यासनसेवनता के भेद से प्रतिसंलीनता तप धार प्रकार का है || १८ |
तत्वार्थदीपिका - - पहले कायक्लेश तप का वर्णन किया गया अब क्रमागत प्रतिसंलीनता का निरूपण किया जाता है
इन्द्रियों और कषायों आदि का निग्रह करना प्रति संलीनता तप कहलाता है । उसके चार भेद है - (१) इन्द्रिय प्रतिसंलीनता (२) कषाय प्रतिसंलीनता (३) योगप्रति संलीनता और (४) विविक्तशय्यासन से - बनता । श्रोत्र आदि इन्द्रियों का गोपन-निग्रह करना अर्थात् इन्द्रियाँ
(८) भानायक (ङ) अप्रावृत (१०) अएड ( ११ ) अनिष्ठीव मने (१२) સવ ગાત્રપરિકમ વિભૂષાવિપ્રમુક્ત આ સઘળા કાયકલેશ તપ છે ! ૧૭ ॥ 'पडिलीणया तवे चउबिहे' इत्यादि
સુત્રા-ઇન્દ્રિયપ્રતિસ લીનતા, કષાયપ્રતિસ’લીનતા, ચેગપ્રતિસ’લીનતા અને વિક્તિશય્યાસન સેવિતાના ભેદથી પ્રતિસ’લીનતા તપ ચાર પ્રકારના છે ।૧૮ા તત્ત્વાથ દીપિકા—પહેલાં કાયકલેશ તપનું' વષઁન કરવામાં આવ્યું, હવે ક્રમાગત પ્રતિસ લીનતાનું નિરૂપણ કરવામાં આવે છે
ઇન્દ્રિયા અને કષાય આદિના નિગ્રહ કરવે પ્રતિસ’લીનતા તપ કહેવાય छे. तेना यार ले छे - (१) इन्द्रिय प्रतिससीनता (२) उषायप्रतिस सीनता (3) યાગમતિસલીનતા અને (૪) વિકિતશય્યાસન સેવનતા શ્રાત્ર આદિ ઇન્દ્રિયાનું
શ્રી તત્વાર્થ સૂત્ર : ૨