Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका- नियुक्ति टीका अ. ८.१५ भिक्षाचर्यातपसः प्ररूपणम्
६१९
संहियमाणचरः १० उपनीतचरः ११ अपनीतचरः १२ उपनीतापनीतचरः- १३ अपनीतोपनीतचरः १४ संसृष्टचरः १५ असंसृष्टचरः १६ तज्जातसंसृष्टचरः १७ अज्ञातचरः १८ मौनचरः १९ दृष्टलाभिक २० अदृष्टलाभिकः २१ पृष्टलाभिकः २२ अपृष्टलाभिकः २३ भिक्षालाभिकः २४ अभिक्षालाभिकः २५ अन्नलायकः २६ औपनिहितक: २७ परिमितपिण्डपातिकः २८ शुद्धैषणिकः २९ संख्यादत्तिकः इत्येवं त्याsनेकविधं तावद् भिक्षाचर्यातपो भवतीति बोध्यम् । तत्र भावाभिग्रहचरस्तु'अमुक प्रकारको दाता यदि दास्यति तदा ग्रहीष्यामि' इत्येवं भावाभिग्रहेण चरतीति भावाभिग्रहचरोऽवगन्तव्यः ४ एवम् उत्क्षिप्त चरादिकमपि स्वयं ज्ञेयम् ॥ १५॥
तत्वार्थनियुक्ति - पूर्वं तावद् द्वितीयं बाह्यरूपम् अवमोदरिका तपः यमाणचर (११) उपनीतचर (१२) अपनीतचर (२३) उपनीतापनीतचर (१५) संसृष्टचर (१६) असंसृष्टचर (१७) तज्जातसंसृष्टचर (१८) अज्ञा तचर (१९) मौनचर (२०) दृष्टलाभिक (२२) अदृष्टलाभिक (२३) पृष्ठलाभिक (२३) अपृष्टलाभिक (२४) भिक्षालाभिक (२५) अमिक्षालाभिक (२६) अन्नलायक (२७) औपनिहतक (२८) परिमितपिण्डपातिक (२९) शुद्धैषणिक (३०) संख्यादत्तिक, इस प्रकार भिक्षाचर्या तप करने वाले अनेक प्रकार के हैं और इसी कारण इस तप के भी अनेक भेद होते हैं।
'अमुक प्रकार का दाता यदि देगा तो ग्रहण करूंगा इस प्रकार भाव संबन्धी अभिग्रह करके भिक्षाटन करने वाला भावाभिग्रहचर समझना चाहिए । इसी प्रकार उत्क्षिप्तचर आदि का अर्थ भी स्वयं ही समझ लेना चाहिए ॥ १५ ॥
तत्वार्थनियुक्तिः - पहले अवमोदरिका नामक द्वितीय बाह्य तप का यभाणुयर (११) उपनीतथर (१२) अयनीतथर (13) उपनीतापनी तथ२ (१४) अनीतायनीतयर (१५) संसृष्टयर (१६) असंसृष्टयर (१७) तलतस सुष्टयर (१८) आज्ञ तथर (१८) मौनयर (२०) द्रष्टियामि (२१) अद्रष्टिसालिङ (२२) पृष्टसालिङ (२३) अष्टसालिङ (२४) लिक्षावालिङ (२५) मलिक्षा सालिङ (२६) अन्नरसाय (२७) खोपनिहित (२८) परिमितपिएडपाति (२८) शुद्धैषलिङ (30) संध्यादृत्ति, भारीते भिक्षायर्या तथ कुरनाराओ। અનેક પ્રકારના છે અને આ કારણે જ આ તપના પણ અનેક ભેદુ હાય છે. અમુક પ્રકારના દાતા જો આપશે તે જ ગ્રહણુ કરીશ આ રીતે ભાવ સબંધી અભિગ્રહ કરીને ભિક્ષાટન કરનાર ભાવાભિગ્રહુચર સમજવા જોઇએ એવી જ રાંતે ઉક્ષિપ્તચર વગેરેના અર્થ પણુ સ્વય' સમજી લેવા । ૧૫ । તત્ત્વાર્થનિયુક્તિ--પહેલાં આવમેાદરિકા નામક દ્વિતીય ખાદ્ય તપનુ
શ્રી તત્વાર્થ સૂત્ર : ૨