Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-निर्युक्ति टीका अ.८ खू. १७ कायक्लेशतपसः स्वरूपनिरूपणम् ६४१ कादि भेदतः, स्थानं कायोत्सर्गः तेन खलु कायोत्सर्गरूपेण स्थानेन सर्वथा स्थितियस्य स स्थानस्थितिकः, तद्रूपं स्थानस्थितिक तपो भवति १ आदिना उत्कुटुकास निकः २ प्रतिमास्थायी ३ वीरासनिकः ४ नैषधिकः ५ दण्डायतिकः ६ लक्कुटशायी ७ आतापकः ८ अमावृतकः ९ अकण्डूयकः १० अनिष्ठीवकः ११ सर्वगात्र परिकर्म विभूषा विमुक्तः १२ इत्येवं खलु - अनेकविधं कायक्लेश तपो भवति । तत्रोत्कुदुकासनिक स्तपस्तावत् - उत्कुटुकम् भूमौ असंलग्नपुतेन - बद्धाञ्जलि पुटेन भूतले पादतलमारोप्यो - पवेशन मुच्यते, तदासन मस्त्यस्येति उत्कुटुकासनिकः तद्रूप तपः उत्कुटुकासनिक तपो भवतिर प्रतिमास्थायि तपस्तु - प्रतिमाः मासिक्यादयो द्वादशनियमविशेषाः, तामिः - नासिकयादि प्रतिमाभिस्तिष्ठतीति तच्छीलः प्रतिमा स्थायी तद्रूपं तपः प्रतिमास्थायितप उच्यते ३ वीरासनिकतपस्तुके भेद तप के भी भेद कहे जा सकते हैं। इसी दृष्टिकोण को सन्मुख रखकर यहां व्याख्या की जाती है । आगे भी इसी प्रकार समझना चाहिए ।
कायक्लेश तप अनेक प्रकार का है, यथा (१) स्थान स्थितिक (२) उत्कुटुकासनिक (३) प्रतिमास्थायी (४) वीरासनिक (४) नैषधिक (६) दण्डायतिक (७) लकुटशाघी (८) आतापक (९) अप्रावृतक (१०) अकण्डूक (११) अनिष्ठीवक (१२) सर्वगात्र परिकर्म विभूषाविप्रमुक्त । (१) कायोत्सर्ग करके स्थित रहना स्थानस्थितिक तप है (१) भूमि पर पुढे विना टेके, हाथ जोडकर और दोनों पैर जमीन पर लगाकर बैठना टुकासनिक तप कहलाता है । (३) मासिकी आदि बारह प्रकार की प्रतिमाओं (नियमविशेषों) को वहन करना प्रतिमास्थायी तप कहलाता है । (४) दोनों पांव जमीन पर टेक कर सिंहासन के उपर बैठे શકાય છે આજ દ્રષ્ટિકોણને સન્મુખ રાખીને અહીં વ્યાખ્યા કરવામાં આવે છે. આગળ પણ આ પ્રમાણે સમજવું જોઇએ
उत्कुटु
अयझेश तथ ने अमारना छे नेवा-- (१) स्थानस्थिति४ (२) उत्कुटुमसनिङ ( 3 ) प्रतिभास्थायी (४) वीरासनिङ ( 4 ) नैषधिः (१) ४एडायति (७) सडुटशादी (८) आता (८) प्रावृत (१०) एड्रय (११) अनिઝીવક (૧૨) સગાત્રપરિક વિભૂષાવિપ્રમુક્ત (૧) કાર્યાત્સગ કરીને સ્થિત રહેવું સ્થાનસ્થિતિક તપ છે. (૨) ભૂમિ ઉપર પૂ' ટેકવ્યા સિવાય, હાથ જોડી ને અને બંને પગ જમીન ઉપર ટેકવીને બેસવુ' ઉત્કૃટુકાસનિક તપ કહેવાય છે. (૩) માસિકી આદિ બાર પ્રકારની પઢિમા (નિયમ વિશેષા) નું વહન કરવું પ્રતિમાસ્થાયી તપ કહેવાય છે. (૪) અને પગ જમીન પર ટેકવીને
त० ८१
શ્રી તત્વાર્થ સૂત્ર : ૨