Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
દરદ
तत्वार्थ सूत्रे
हारतप:- तुच्छोऽल्पोऽसारश्च श्यामाकादिनिष्पादित आहार स्तुच्छाहार उच्यते तथाविधतुच्छाहारतपो भवतीति १० रीत्या रसपरित्यागतपोऽनेकविधं भवतीति बोध्यम् उक्तश्चोपपातिके ३० सूत्रे - 'से किं तं रसपरिच्चाए ३ रसपरिच्चाए अणेगविहे पण्णत्त, तं जहा - निव्विइए १ पणीयर सपरिच्चाए २ आयंबिलए ३ आयामसित्थभोई : अरसहारे ५ विरसाहारे ६ अंताहारे ७ पंताहारे ८ लूहाहारे ९ तुच्छाहारे १० से तं रसपरिच्चाए ' इति । अथ aisal रसपरित्यागः १ रसपरित्यागोऽनेकविधः प्रज्ञप्तः, तद्यथा - निर्विकृतिकः १ प्रणीतरसपरित्यागः २ आचामाम्लम् ३ आयामसिक्थभोजी ४ अरसाहारः ५-६ विरसाहारः अन्त्याहारः ७ मान्ताहारः ८ रूक्षाहारः ९ तुच्छाहारः १० इति ॥ १६ ॥ मूलम् - कायकिलेसतवे अणेगविहे, ठाणट्टियाइ भेयओ | १७| छाया - 'कायक्लेशतपोऽनेकविधम्, स्थानस्थितिकादि भेदतः ॥ १७ ॥ अंगीकार करना प्रान्ताहार तप है । रूखा-सूखा आहार रूक्षाहार कहलाता है'
जो आहार तुच्छ अर्थात् अल्प या असार हो- श्यामाक आदि का बना हो वह आहार तुच्छाहार कहलाता है । इत्यादि प्रकार से रसपरित्याग तप के अनेक भेद होते हैं । औपपातिकसूत्र के तीसवें सूत्र में कहा हैप्रश्न - रसपरित्याग तप के कितने भेद हैं ?
उत्तर - रसपरित्याग तप अनेक प्रकार का है, यथा - (१) निर्विकृतिक (२) प्रणीत रसपरित्याग (३) आयंबिल (४) आयामसिक्थ भोजी (५) अरसाहार (६) विरसाहार (७) अन्ताहार ( ८ ) प्रान्ताहार ( ९ ) रुक्षाहार और (१०) तुच्छाहार ॥ १६ ॥
ઉખાડીને કાઢી લેવામાં આવે છે તે પ્રાન્તાહાર કહેવાય છે અથવા ખાટી છાશ થી મિશ્રિત ચણા વગેરે અથવા ટાઢુ ભેાજન પ્રાન્તાહાર કહેવાય છે. તેને જ ખાવાના નિયમ અંગીકાર કરવા પ્રાન્તાહાર તપ છે. રૂખા સુકા આહાર રૂક્ષાહાર કહેવાય છે. જે આહાર તુચ્છ અર્થાત્ અલ્પ અથવા અસાર હાય શ્યામાક વગેરેના અનેલા હોય તે તુચ્છાદ્વાર કહેવાય છે ઇત્યાદિ પ્રકાર થી સપરિત્યાગતપના અનેક ભેદ હોય છે. ઔપપાતિક સૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું છે
પ્રશ્ન—રસપરિત્યાગ તપના કેટલા ભેદ છે ?
ઉત્તર—રસપરિત્યાગ તપ અનેક પ્રકારના છે જેવાકે (૧) નિવિકૃતિક (२) प्रीतरसपरित्याग ( 3 ) सायं मिस ( ४ ) सायामसियलोकल 4 ) ( अरसा हार (६) विरसाहार (७) अन्ताहार (८) प्रान्ताहार (८) ३क्षाडार भने (१०) તુચ્છાહાર ॥ ૧૬ u
શ્રી તત્વાર્થ સૂત્ર : ૨