Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्त्वाचे पादपोपगमनं द्विविधं प्रज्ञप्तम्, तद्यथा-व्याघातिमं च, निाघातिम च, नियमाद् अपतिकर्म, तदेतत् पादपोपगमनम् इति ॥८॥
मूलम्-भत्तपच्चक्खाणे दुविहे, वाघाइमे-निवाघाइमेय, नियमा सप्पडिकम्मे । ९॥
छाया-भक्तपत्याख्यानं द्विविधम्, व्याघातिम-निर्याघातिमं च नियमान् सपतिकर्म ॥९॥ ___तरवार्थदीपिका-पूर्व तावत्-पादपोपगमन व्याघातिम-नियाघातिमभेदेन द्विविधमपि-पतिपादितम्-सम्प्रति द्वितीय भक्तपत्याख्यान नाम तपः प्रतिपादयितमाह-'मत्त पच्चक्खाणे' इत्यादि । भक्तप्रत्याख्यान नाम पूर्वोक्तस्वरूपं तपो द्विविध-व्याघातिम-निर्व्याघातिम-चेति, तत्र-व्याघातो विघ्न स्तेन सहितं व्याघातिमं विघ्नयुक्त मुच्यते । नियांघातिम विनरहितश्चीच्यते, तथा चविघ्रसहितं भक्तपत्याख्यानं व्याघातिम व्यपदिश्यते विघ्नरहितञ्च भक्तपत्या.
उत्तर-पादपोपगमन दो प्रकार का कहा गया है-व्याघातिम और नियाघातिम । यह दोनों ही प्रकार के पादोपगमन नियम से प्रति कर्मरहित ही होते हैं ॥८॥
'भत्तपच्चक्खाणे दुविहे' इत्या०
सूत्रार्थ-भक्तप्रत्याख्यान दो प्रकार को है-व्याघातिम और निया घातिम । यह दोनों नियमतः सप्रतिकर्म होते हैं ॥९॥
तत्वार्थदीपिका--इससे पहले व्याघातिम और अव्याघातिम के भेद से दो प्रकार के पादपोपगमन तप का निरूपण किया गया अब भक्तप्रत्याख्यान नामक दूसरे यावस्कयिक तप का निरूपण करते हैं
पूर्वोक्त भक्तप्रत्याख्यान तप दो प्रकार का है-व्याघातिम और
ઉત્તર-પાઇપગમન બે પ્રકારના કહેવામાં આવ્યા છે—વ્યાઘાતિમ અને નિવાતિમ આ બંને જ પ્રકારના પાદપિગમન નિયમથી પ્રતિકર્મ રહિત गाय छे ॥ ८ ॥ 'भत्तपञ्चक्खाणे दुविहे' त्या ।
સવાથ-ભકતપ્રત્યાખ્યાન બે પ્રકારના છે-વ્યાઘાતિમ અને નિર્બાવાતિમ. આ બને નિયમતાસપ્રતિકમ હોય છે ! ૯ છે
તત્વાર્થદીપિકા--આની અગાઉ વ્યાઘાતિમ અને અધ્યાઘાતિના ભેદ થી બે પ્રકારના પાદપપગમન તપનું નિરૂપણ કરવામાં આવ્યું, હવે ભકતપ્રત્યાખ્યાન નામક બીજા યાવસ્કથિક તપનું નિરૂપણ કરીએ છીએ
મુક્ત ભકતપ્રત્યાખ્યાન તપના બે પ્રકારના છે–વ્યાઘાતિમ અને નિર્બોઘાતિમ. વ્યાઘાતને અર્થ છે વિન્ન, જે એથી યુક્ત હોય તે વાઘાતિમ અર્થાત
श्री तत्वार्थ सूत्र : २