Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
दीपिका-नियुक्ति टीका अ.८ स्.७ यावत्कथिकानशनतपसो द्वैविध्यम् ५९३ यावस्कथिकं नामाऽनशनतपस्त्रिविधं भवति, पादपोपगमनम् १ इजितमरणम् २ भक्तमत्याख्यान-३ च । तत्र-'इङ्गितं नाम' श्रुतविहित क्रियाविशेष स्तद्विविष्ट मरणम् इङ्गिवमरण मुच्यते ॥७।।
तत्वार्थनियुक्ति:-पूर्व तावत-अनशनं तपः इत्वरिक-यावस्कथिकमेदेव द्विविधं प्ररूपितम्, तबाऽपि-प्रथमोपात्त मित्वरिक नाम तपः प्रतिपादितम् । सम्पति-यावत्कथिक नाम द्वितीयन्तपः प्रतिपादयितुमाह-'जावकहिए दुबिहे पाओवगमाणे-भत्तपच्चक्खाणेय' इति । यावत्कथिक नाम जीवनपर्यन्त मनशन तपो द्विविधम्भवति, तद्यथा-पादपोपगमनम् भक्तप्रत्याख्यानश्च । तत्रपादपस्य वृक्षस्येवोपगमनं स्पन्दरहितत्वेन निश्चलतयाऽवस्थानम् पादपोपगमनम्,
सूत्र में प्रयुक्त 'च' शब्द से इंगितमरण नामक यावलकथिक अन. शन का ग्रहण किया गया है । इस पकार यावस्कधिक अनशन तीन प्रकार का है-(१) पादोपगमन (२) इंगितमरण और (३) भक्तप्रत्याख्यान । यहां 'इंगित' का अर्थ है-शास्त्र में विहित एक विशेष प्रकार की क्रिया, उससे विशिष्ट मरण इंगितमरण कहलाता है ॥७॥
तत्वार्थनियुक्ति--पहले इत्वरिक और यावस्कथिक के.भेद से अनशन तप दो प्रकार का कहा गया था, इनमें से प्रथम इत्वरिक तप का प्रतिपादन किया जा चुका । अब यावरकथिक नामक दूसरे तप का प्रतिपादन करते हैं
जीवनपर्यन्त के लिए किया जाने वाला अनशन तप दो प्रकार का है-पादपोपगमन और भक्तप्रत्याख्यान । पादप अर्थात् वृक्ष की भांति स्पन्दनहीन होकर निश्चल रूप में स्थित होना पादपोपगमन अन
સત્રમાં પ્રયુકત-ચ શબ્દથી ઇગિત મરણ નામક યાવકર્થિક અનશનનું પણ ગ્રહણ કરવામાં આવેલ છે, આ રીતે યાવકથિક અનશન ત્રણ પ્રકારના छ-(१) पाहायमन (२) गितम अने (3) मतप्रत्याभ्यान. मही ઇંગિતને અર્થ થાય છે–શાસ્ત્રમાં વિહિત એક વિશેષ પ્રકારની ક્રિયા, તેનાથી વિશિષ્ટ મરણ ઈંગિતમરણ કહેવાય છે. કેળા
તત્વાર્થનિયુક્તિ–પહેલા ઈત્વરિક અને યાવસ્કથિકના ભેદથી અનશન તપ બે પ્રકારના કહેવામાં આવ્યા છે, આમાંથી પ્રથમ ઈત્વરિક તપનું પ્રતિપાદન કરવામાં આવ્યું હવે યાવકથિક નામક બીજા તપનું પ્રતિપાદન કરીએ છીએ
જીવનપર્યન્ત માટે કરવામાં આવતું અનશન તપ બે પ્રકારનું છે– પાદપિપગમન અને ભરતપ્રત્યાખ્યાન પાદપ અર્થાત્ વૃક્ષની માફક સ્પન્દનહીન
त०७५ श्री तत्वार्थ सूत्र : २