Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-निर्युक्ति टीका अ. ८ सू.५ अनशनतपसः द्वैविध्य निरूपणम्
५८७
भवति । श्रीनाभेयतीर्थङ्करस्याऽऽदिनाथस्य तीर्थे च नमस्कारसहित मक्तादि प्रत्याख्यान कालादारभ्य चतुर्थ भक्तादि क्रमेण संवत्सरपर्यन्त मनशनतपो भवति, तदन्येषां द्वाविंशति तीर्थेकराणां तीर्थेतु नमस्कारसहित भक्तादि प्रत्याख्याना दारभ्य चतुर्थभक्तादिक्रमेणाऽष्टमासपर्यन्तम् अनशनतपो विहितमागमे यावत्कथिकन्तु - यावद् यदवधिर्मनुष्योऽयम् इति मुख्य व्यवहाररूपा कथा प्रचलति तत्र भवं tarafथकम् इति जीवनपर्यन्तमनशन तपो व्यपदिश्यते उक्तश्चोपपातिकसूत्रे - 'से किं तं अणसणे ? अणसणे दुविहे पण्णत्ते, तं जहा इत्तरिएय, आवकहिए य' इति । अथ किन्तत् अनशनम् ? अनशनं द्विविधं प्रज्ञप्तम्, तद्यथा-इत्वरिकंच, यावत्कथिकञ्च इति |५|
मूलम् - इत्तरिए अणेगविहे, चउत्थभत्त छट्टभत्ताइ भेयओ ॥ ६ ॥ छाया-' इत्वरिकम् - अनेकविधम्, चतुर्थभक्त - षष्ठभक्तादि भेदतः
ऋषभदेव के शासन में नवकारसी प्रत्याख्यान काल से आरंभ करके चतुर्थभक्त, षष्ठभक्त आदि के क्रम से एक वर्ष तक का अनशन तप होता था । मध्य के बाईस तीर्थंकरों के काल में नवकारसी के प्रत्याख्यान से लेकर चतुर्थभक्त आदि के क्रम से आठ मास तक के अनशन तप का विधान था। जीवन पर्यन्त के लिए जो अनशन किया जाता है, वह यावत्कथिक अनशन कहलाता है ।
औपपातिक सूत्र में कहा है-अनशन तप कितने प्रकार का है ? (उत्तर) - अनशन तप दो प्रकार का कहा गया है, यथा-इश्वरिक और यावrafts || ५॥
શ્રીઋષભદેવના શાસનમાં નવકારસી વ્યાખ્યાન કાળથી આર’ભ કરીને ચતુ ભકત ભકત વિગેરેના ક્રમથી એક વર્ષ સુધીનુ' અનશન તપ થાય છે. મધ્યના ખાવીસ તીર્થંકરોના સમયમાં નવકારસીના પ્રત્યાખ્યાનથી લઈને ચતુભક્ત સ્માદિના ક્રમથી આઠમાસ સુધીના અનશન તપનેા ઉલ્લેખ જોવા મળે છે, જીવનન્ત માટે જે અનશન કરવામાં આવે છેતે યાવત્કથિક અનશન કહેવાય છે.
પિપાતિસૂત્રમાં કહ્યું છે--અનશન તપ કેટલા પ્રકારના છે ? ઉત્તરઅનશન તપ એ પ્રકારના કહેવામાં આવ્યા છે-જેવાકે-ઇરિક અને શ્રાવકથિક માપણા
શ્રી તત્વાર્થ સૂત્ર : ૨