Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०८
तत्त्वार्थसूत्रे ___मूलम् - अदृझाणं चउव्विहं, अमणुण्णसंपओग-विप्पओगसइआइ भेयओ ॥७॥
छाया-आतध्यानं चतुर्विधम्, अमनोज्ञ संपयोग-विपयोगस्मृत्यादिभेदतः
तत्त्वार्थदीपिका--पूर्व तारत्- ध्यानम् आर्तरौद्रधर्मशुक्लभेदेन चतुर्विधं प्रतिपादितम्, सम्पति-तेषां चातुविध्यं प्रतिपादयितुं प्रथममार्तध्यानस्य प्रथमोपात्तस्य चातुर्विध्यं प्ररूपयति-'अदृझाणं चउब्धिह' इत्यादि । आर्तध्यानं चतुर्विधं भवति, तद्यथा-अमनोज्ञसंपयोग-विप्रयोग-स्मृत्यादि भेदतः तथाचामनोज्ञसंपयोगविषयोग स्मृतिः १ आदिना-मनोज्ञवियोगसंपयोगस्मृतिः २ आतङ्कसंप्रयोगविपयोगस्मृति: ३ परिषेवित कामभोगसंपयोगविपयोग स्मृतिश्चे ४ त्येवं तावद् आर्तध्यानं चतुर्विधं भवति । तत्राऽमनोज्ञस्य शब्दादेः सम्पयोगे प्राप्तौ सत्यां तद्विपयोगाय ‘स कयारीत्या मे न स्यात्' इत्येवं स्मृति'अदृशाणं चउब्धिह' इत्यादि
सूत्रार्थ-आर्तध्यान चार प्रकार का है-अमनोज्ञसम्प्रयोग-विप्रयोग स्मृति आदि ॥७॥
तत्वार्थदीपिका--पहले आर्त, रौद्र, धर्म और शुक्ल के भेद से ध्यान चार प्रकार का कहा गया है, अब उसमें से प्रथम आतध्यान के भी चार भेदों का प्रतिपादन करते हैं
आतध्यान के चार भेद हैं--(१) अमनोज्ञ सम्प्रयोग-विप्रयोग
स्मृति (२ मनोज्ञ विप्रयोग संप्रयोगस्मृति (३) आतंक सम्प्रयोग विप्रयोग स्मृति और (४) आसेवित काम भोग सम्प्रयोग विप्रयोग स्मृति ।
अमनोज्ञ वस्तु का संभोग होने पर उसके वियोग के लिए चिन्तन करना- संकल्प प्रबंध होना, जैसे- किस उपाय से इससे मेरा पिण्ड
'अट्टझाणं चउब्विहं' त्याह
સૂત્રાર્થ – આત્તધ્યાન ચાર પ્રકારનું છે. અમનેશ સામ્રગ વિપ્રયોગ स्मृति मेरे ॥ ७० ॥
તત્વાર્થદીપિકા-પહેલાં આd રૌદ્ર ધ અને શુકલના ભેદથી ધ્યાન ચાર પ્રકારનું કહેવામાં આવ્યું છે હવે પ્રથમ આત્ત ધ્યાનને પણ ચાર ભેદનું પ્રતિપાદન કરીએ છીએ– ___ मात्त ध्यानना या२ मे छ-(१) आमना-प्रयोग-वियोસ્મૃતિ (૧) મને જ્ઞવિપ્રયાગ સમ્પગ મૃતિ (૩) આતંકસમ્રગ વિપ્રયોગ મૃતિ અને (૪) આસેવિત-કામગસમ્રગ વિપ્રગરગૃતિ
અમને વસ્તુનો સોગ થવાથી તેના વિયોગને માટે ચિન્તન કરવું સંકલ્પપ્રબંધ થવું જેમકે કયા ઉપાયથી આનાથી મારૂપિન્ડ છુટે એવુ વારંવાર
શ્રી તત્વાર્થ સૂત્રઃ ૨.