Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.. तत्त्वार्यसूत्रे स्मृतिः ४ इत्येवं तावदातध्यान चतुर्विध मवगन्तव्यम् । तत्र अमनो. ज्ञस्याऽनिष्टस्य शब्दादिविषयाणां सम्प्रयोगे सम्बन्धे श्रीवादीन्द्रियेण सह सम्पर्क सति शब्दादिविषयाणां सान्निध्ये सति इत्यर्थः तेषां शब्दादीना मनिष्टानां विपयोगायाऽपगमायाऽनिष्ट शब्दादिविषयपरिहाराय कथमहमस्मादनिष्ट संभोगान्मुच्रेय' इति चिन्तनम् अमनोज्ञसंप्रयोगविपयोगस्मृतिरूपं प्रथम मार्तध्यानं भवतीति भावः १ अथ द्वितीयमा ध्यानं मनोज्ञसंपयोगाऽविपयोग चिन्तारूपम् यथा-'मनोज्ञस्येष्टस्य वस्तुनः संप्रयोगे तस्याऽविप्रयोगः चिन्तनम् यथाकथमपि तस्य विप्रयोगो न स्यात्' इत्येवं चिन्तनं द्वितीय मार्तध्यान मुच्यते २ अथ तृतीयमा ध्यानम् आतङ्क संपयोग विभयोग चिन्ता. रूपम् यथाऽऽतङ्कश्य दुःखवेदनायाः पित्तादि धातुपकोपजनिताया शूल शिरः कम्पज्वरादिकायाः सम्प्रयोगे प्राप्तौ सत्यां तद्विपयोगाय कथमयं मम विनञ्जयः विप्रयोग स्मृत्ति और (४) परिषेवित कामभोग सम्प्रयोग विप्रयोग स्मृति । इनका स्वरूप इस प्रकार है
(१) अनिष्ट वस्तु का संघोग होने पर उसके वियोग के लिए चिन्तन करना-कैसे मैं इस अनिष्ट वस्तु से छुटकारा पाऊं ऐसा चिन्तन करना प्रथम आतध्यान है।
(२) इष्ट वस्तु का संयोग होने पर ऐसा सोचना कि-कहीं इसका वियोग न हो जाय' दूसरा आर्तध्यान है।
(३) पित्त आदि के प्रकोप से रोग की वेदना उत्पन्न हो जाय-शल उत्पन्न हो जाए, शिर में कम्पन होने लगे या घर आ जाय, तो उसके वियोग के विषय में चिन्नन करना अर्थात् ' कैसे इसका विनाश हो' અને (૪) પરિપેરિત કામગસગ વિપ્રોગ સ્મૃતિ એમનું સ્વરૂપ मा २ छ
(૧) અનિષ્ટ વસ્તુને સંગ થવાથી તેના વિગતે માટે ચિતન કરવું – આ અનિષ્ટ વરતુથી કઈ રીતે મારે છુટકારો થાય? આવું ચિન્ત કરવું પ્રથમ આ ધ્યાન છે.
(૨) ઈષ્ટ વસ્તુને સંયોગ થવાથી એવું વિચારવું કે કયાંય આને વિયોગ ન થઈ જાય એ બીજું આત્તધ્યાન છે.
(૩) પિત્ત આદિના પ્રકોપથી રોગની વેદના ઉપજે–શૂળ ઉત્પન થઈ જાય માથું ધજવા માંડે અથવા તાવ આવી જાય ત્યારે એમના વિરોગના વિષયમા ચિન્તન કરવું અર્થાત્ કઈ રીતે અને વિનાશ થાય એ વિચાર
श्री तत्वार्थ सूत्र : २