Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
दीपिका-नियुक्ति टीका अ.७ सू.७० आतध्यानस्य चातुविध्यम् ५१३ तीति चिन्तन तृतीय मातध्यान मवगन्तव्यम् ३ अथ चतुर्थमार्तध्यानम् थया - कामोपहतचेतसा परिषेवितकाप्रभोगसंप्रयोगस्य ऽविप्रयोगचिन्तन चतुर्थ मानध्यानमवसे यम् ४ तस्यैतस्य चतुर्विधस्यापि आध्यानस्य क्रन्दनादीनि चिह्नानि भवन्ति यः खलु बात ध्यायी संलक्ष्यते करतलनिहितमम्लान मुखः आक्रन्दति शोचति तपति निःशब्द मश्रु मुश्चति परिदेवते इत्यर्थः इत्येवं पर स्फुटितानि लक्षणानि भवन्ति । उक्तश्च व्याख्यापज्ञप्तौ भगवतीमत्रे २५ शतके ७ उद्देशके ८०३ सूत्रे 'अट्टे झाणे चउबिहे पणते तं जहा अमणुन्न संपओगसंपउते, तस्म विपभोग सइ समन्नागरयाविभवइ १ मणुणासंपओगमपउत्ते, तस्त अविपभोगेतहसमण्णागए यावि भवः २ आयकसंपओग संपत्ते, तस्स विधाओगस इसमणागए यावि भव ३ परिजुमित कामभोगसंम्भोगसंपउत्ते, तस्ल अविप्पभोग सइ सम. ण्णागएयावि भवइ ४ 'अदृस्त झाणस्य चत्तारि लक्खणा पणत्ता, त जहा कंदप्पयो १ सोयणया २ तिप्पणया ३ परिदेवणया ४ । इति. ऐसा विचार करना तीसरा आर्तध्यान है। ____ (४) कामभोगों के प्राप्त होने पर उनका वियोग न होने का चिन्तन करना चौथा आर्तध्यान है।
इस चारों प्रकार के आर्तध्यान के लक्षण आक्रन्दन 'रोना' आदि हैं, जिनसे यह पता लग जाता है कि यह अतध्यान कर रहा है। आ तध्यानी अपने ग्लान मुख को हथेली पर रख लेना है. आक्रन्दन करता है, शोक करता है, संतप्त होता है और कभी-कभी शब्द किये बिना आंसू बहाता है। ये आतध्यान का प्रकट लक्षण हैं। भगवतीसूत्र के पच्चीसवें शतक के सातवें वेशक में कहा है-'आतध्यान चार प्रकार કર ત્રીજુ આનંદપાન છે.
(૪) કામગો પ્રાપ્ત થયા પછી તેમને વિયોગ ન થાય એ જાતનું यिन्तन याथु सात ध्यान छे..
આ ચારે પ્રકારના આનંધ્યાન લક્ષણ આ કદ રૂદન આદિ છે જેનાથી એ જાણી શકાય છે કે આ માણસ આર્તધ્યાન કરી રહે છે. આર્તધ્યાની પિતાના પ્લાન મુખને હથેળી ઉપર રાખી લે છે, આક્રન્દ કરે છે, શેક કરે છે, સંતપ્ત થાય છે અને કઈ કઈ વાર શબ્દ ઉચ્ચાર કર્યા વગર આંસુ સારે છે. આ બધા આર્તધ્યાનના પ્રકટ લક્ષણ છે. ભગવતી સૂત્રના પશ્ચીસમાં શતકના સાતમાં ઉદ્દેશકમાં કહયું છે– આનંધ્યાન ચાર પ્રકારના
त० ६५ શ્રી તત્વાર્થ સૂત્રઃ ૨