Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका - नियुक्ति टीका अ.७ सू.७० आत ध्यानस्य चातुर्विध्यम्
५११
तत्वार्थनिर्युक्तिः - पूर्व सूत्रे - पष्ठस्याभ्यन्तरतपसो ध्यान रूपस्याऽऽतरौद्र धर्मशुक्लभेदेन चातुविध्यमुक्तम्, तत्र तेषां चतुर्णामपि आर्तध्यानादीनां प्रत्येकं चातुविध्यं प्रतिपादयितुं प्रथमं प्रथमोपात्तस्याऽऽर्तध्यानस्य चातुर्विध्यं प्ररूपयति'अहाणं चग्वि, अमणुण्ण संपयोग विध्वओग सइआइ भेयओ' इति । आर्तध्यानं ऋतं - दुखं, तस्य निमित्तम्, यद्वा-तत्र भवम् आर्तम्, तच्च तदुध्यानम् आर्तस्य दुखितस्य वा ध्यानम् आर्तिध्यान मुच्यते उक्तश्च
'राज्योपभोग शयनासन वाहनेषु, स्त्रीगन्ध माल्यमणि रत्नविभूषणेषु । इच्छाभिलाष मतिमात्रमुपैति मोहाद् ध्यानं तदार्तमिति संप्रवदन्ति तज्ज्ञाः ॥ १ ॥ तत्- चतुर्विधं भवति, तद्यथा-अमनोज्ञ संयोगवियोगस्मृत्यादि भेदतः तथा च अमनोज्ञसंपयोगविप्रयोगस्मृतिः १ आदिना-मनोज्ञ संप्रयोगविप्रयोगस्मृतिः २ आतङ्कसंघयोगविषयोगस्मृतिः ३ परिषेवितकाम योगसंघयोगविपयोग
तस्वार्थनियुक्ति - पूर्वसूत्र में छठे आभ्यन्तर तप ध्यान के चार भेद कहे - आर्त, रौद्र, धर्म और शुक्लध्यान । अब उनमें से प्रत्येक के चारचार भेद बतलाते हुए प्रथम आर्तध्यान के चार भेदों की प्ररूपणा करते हैं
ऋत का अर्थ दुःख है । जो ऋन का कारण हो अथवा ऋत से उत्पन्न हो वह आर्त । अर्थात् दुःखित का ध्यान आर्तिध्यान कहलाता है। कहा भी है
'राज्य, उपभोग, शयन, आसन, वाहन, स्त्री, गंत्र, माला, मणि, रत्न तथा आभूषण आदि में मोह की तीव्रता से जो अतीव आकांक्षा होती है, उसे ध्यानवेत्ता आर्त्तिध्यान कहते हैं ॥ १ ॥
अतिध्यान चार प्रकार का है - (१) अमनोज्ञ सम्प्रयोग विप्रयोग स्मृत्ति (२) मनोज्ञ सम्प्रयोग विप्रयोगामृप्ति (३) आतंक सम्प्रयोग
તત્ત્વાર્થનિયુક્તિઃ — પૂર્વસૂત્રમાં છટ્ઠા આભ્યન્તર તપ યાનના ચર ભે કહયા આર્ત્ત રૌદ્રધમ અને શુકલધ્યાન હવે તેમાંથી પ્રત્યેકના ચાર ચાર ભેદ અતાવતા થકાં પ્રથમ આત્ત ધ્યાનના ચાર ભેદ્રની પ્રરૂપણા કરીએ છીએ
ઋતુના અથ દુઃખ છે. જે ઋતનું કારણ હેાય અથવા ઋતથી ઉત્પન્ન થાય તે આત્ત, આત્ત અર્થાત્ દુઃખિતનુ ધ્યાન આત્ત ધ્યાન કહેવાય છે. વળી કહ્યુ પશુ છે
राज्य, उपलोग, शयन, आसन, वार्डन, स्त्री, गंध भषि, रत्न तथा આભૂષણ આદિમાં મેહની તીવ્રતાથી જે અતીવ આકાંક્ષા થાય છે. તેને ધ્યાનવેત્તા આત્ત ધ્યાન કહે છે. ૫૧ ૫
આત્ત ધ્યાન ચાર પ્રકારનુ છે-(૧) અમને જ્ઞસમ્પ્રયોગ વિપ્રયેળ મૃતિ (૨) મનેાજ્ઞસપ્રયાગ વિપ્રયેાગ સ્મૃતિ (૩) આતફ પ્રયાગ વિપ્રયાય સ્મૃતિ
શ્રી તત્વાર્થ સૂત્ર : ૨