Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्त्वार्थसूत्रे
वार्थदीपिका - पूर्वं तावद् यथाक्रमं प्रत्येकम् आर्तरौद्रधर्मशुक्लं चतुर्विग मपि चातुर्विध्येन प्रतिपादितम्, सम्पति- चतुर्विधस्य शुक्लध्यानस्य के स्वामिनः सन्ति । कस्य कस्य तच्चतुर्विधमपि शुक्लध्यानं भवतीति परूपयितुं प्रथमं तावद् आदिमद्वयं कस्य कस्य सम्भवतीति प्रतिपादयति- 'पढमा बे सुक्कझाणा इत्यादि । पूर्वोक्तेषु चतुर्विधेषु शुक्लध्यानेषु प्रथमे - आद्ये द्वे शुक्लेध्याने पृथक्त्व वितर्कसविचारम् एकत्ववितर्काऽविचारम् पूर्वधरस्थ, तथा उपशान्तक्षीणकषाययोश्च भवतः, ते द्वे ध्याने चतुर्दशपूर्वधरस्यैव भवतः नश्वेकादशाङ्गविदः श्रुतकेवलिनः । पूर्वं यत्-उपशान्तकषाययो धर्मध्यानं प्रोक्तम्, तद्भविशेषेण सामान्यतया प्रोक्तम्, किन्तु तयो - शुक्लध्याने अपि भवतः न खलु तयोश्चतुsantosमपि शुक्लध्यानं भवतीति बोध्यम् । तथा च श्रेण्यारोहणात् प्राक्,
५४६
तत्वार्थदीपिका - पहले अनुक्रम से आर्त्त, रौद्र, धर्म और शुक्ल ध्यान के चार-चार भेद कहे गए हैं, अब यह निरूपण करते हैं कि चारों प्रकार के शुक्लध्यान किस-किस को होते हैं ? किस का स्वामी कौन है ?
पूर्वोक्त चार प्रकार के शुक्लध्यानों में से प्रारंभ के दो शुक्लध्यान - पृथक्त्ववितर्क सविचार और एकल्लवितर्क भविचार प्रायः पूर्वो के धारक मुनि को होते हैं तदा उपशान्तकषाय और क्षीण कषाय वीतरागों को होते हैं। तात्पर्य यह है कि ये दोनों शुक्लध्यान प्रायः चौदह पूर्वो के ज्ञाता श्रुतकेबली को ही होते हैं, पहले उपशान्तकषाय और क्षीण कषायको जो धर्मध्यान कहा गया है, वह सामान्य रूप से कहा गया है, किन्तु उनको दो शुक्लध्यान भी होते हैं। उनको चारों प्रकारका शुक्लध्यान नहीं होता । श्रेणी पर आरूढ होने से पहले अर्थात्
તત્ત્વાથ દીપિકા—પહેલા અનુક્રમથી આત, રૌદ્ર, ધર્મ અને શુકલધ્યાનનાં ચાર ભેદ કહેવામાં આવ્યા. હવે એ નિરૂપણ કરીએ છીએ કે ચારે પ્રકારના શુકલધ્યાન કાને કાને થાય છે. કયા ધ્યાનના સ્વામી કાણુ છે? પૂર્વોકત ચાર પ્રકારનાં શુકયાનામાંથી પ્રારંભના એ શુકલધ્ય:નપૃથકવિત વિચાર અને એકવિતક અવિચારપ્રાયઃ પૂર્વાંનાં ધારક મુનિને હાય છે. તથા ઉપશાંતાષાય અને ક્ષણકષાય વીતરાગાને થાય છે. તાય એ છે તે આ બંને શુકલધ્યાન પ્રાયઃ ચૌદ પૂર્વીના જ્ઞાતા શ્રુતકેવળીને જ થાય છે પહેલાં ઉપશાંતકષાય અને ક્ષ શુકષાયને જે ધમ ધ્યાન કહેવામાં આવ્યા છે તે સામાન્ય રૂપથી કહેવામાં આવ્યા છે. પરંતુ તેમને એ શુકલધ્યાન થાય
શ્રી તત્વાર્થ સૂત્ર : ૨