Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०२
तत्वार्थ सूत्रे
गौतम ! जघन्येन एकं समयम्, उत्कृष्टेन अन्तर्मुहूर्तम् इति । स्थानाङ्गवृत्तौ ४ स्थाने प्रथमोद्देशके २४७ सूत्रे चोक्तम्
'अंतोमुहुत्तमित्त' चित्तावद्वाण मेगवत्थुम्मि | छउमत्थाणं झाणं जोगनिरोहो जिणाणंतु ' ॥१॥ 'अन्तर्मुहूर्तमात्रं चिचाऽवस्थानमेकवस्तुनि ।
छद्मस्थानां ध्यानं योगनिरोधो जिनानान्तु || १ || इति ६७ ॥ मूलम् - तं चउव्विहं, अहरोद्दधम्मसुक्कमेयओ ॥६८॥ छाया -- 'तच्च चतुर्विधम्, आर्त- रौद्र - धर्म - शुक्ल भेदतः ||६८ | तत्वर्थदीपिका - पूर्वसूत्रे - मोक्ष साधन सम्यक्त्वादि प्रधानतया ध्यानस्वरूपं प्ररूपितम्, सम्पति तस्य ध्यानस्य चतुर्भेदान् प्रतिपादयितुमाह- 'तच्च उब्विहं अट्ट - रोड-धम्म सुक्कभेयओ' इति । तत् खल पूर्वोक्तस्वरूपं ध्यानं चतुर्विधं
उत्तर - गौतम ! जधन्य एक समय उत्कृष्ट अन्तर्मुहुर्त तक स्थानांग सूत्र की टीका में, चौथे स्थान के प्रथम उद्देशक में कहा है
छद्मस्थों के चित्त की स्थिरता एक वस्तु में अन्तर्मुहूर्त्त तक हो सकती है। वह चित्त स्थिरता ही ध्यान है । केवली के योगों का निरोध हो जाना ध्यान कहलाता है ॥६७॥
'तं च चव्विहं' इत्यादि
सूत्रार्थ - ध्यान चार प्रकार का है-आर्च, रौद्र, धर्म और शुक्ल । ६८ । तत्वार्थदीपिका - पूर्वसूत्र में मोक्ष के सम्यक्त्व आदि साधनों में प्रधान होने के कारण ध्यान के स्वरूप का प्ररूपण किया गया, अब ध्यान के चार भेदों की प्ररूपणा करते हैं-
ઉત્તર—ગૌતમ ! જઘન્ય એક સમય, ઉત્કૃષ્ટ અન્તર્મુહૂત્ત સુધી. સ્થાનાંગસૂત્રની ટીકામાં ચેાથા સ્થાનના પ્રથમ ઉદ્દેશકમાં કહ્યું છેછદ્મસ્થાના ચિત્તની સ્થિરતા એક વસ્તુમાં અન્તર્મુહૂત્ત' સુધી રહી શકે છે. આ ચિત્ત સ્થિરતા જ યાન છે, કેવળીના ચોગાના નિરાય થઇ જવા યાન કહેવાય છે. નાંદવા
'तं च चव्विहं' धत्याहि ।
सूत्रार्थ - ध्यान थार अाउनु छे-यात, रौद्र, धर्म भने शुभ् ॥१८॥ તત્ત્વાર્થં દીપિકા-પૂર્વ સૂત્રમાં મેક્ષના સમ્યક્ત્વ આદિ સાધનામાં, મુખ્ય હાવાના કારણે, ધ્યાનના સ્વરૂપનુ નિરૂપણુ કરવામાં આવ્યું, હવે ધ્યાનના ચાર ભેદોની પ્રરૂપણા કરીએ છીએ
શ્રી તત્વાર્થ સૂત્ર : ૨