Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ २.६८ ध्यानस्थ चातुविध्यनिरूपणम् ५०३ भवति, आर्त-रौद्र-धर्म-शुक्ल भेदतः । तथा च-आर्तध्यानम् १ रौद्रध्यानम् २ धर्मध्यानम् ३ शुक्लध्यानश्चे ४ ति । तत्र-ऋतं दुःखम्, अर्दन-मर्तिवा तत्र भवम् आतेम्, तद्रूपं ध्यानम्-आर्तध्यानम् उच्य ते १ रुद्र:-राशयः तस्य कमें, तत्र भवं वा रौद्रम् तद्रूपं ध्यानं-रौद्रध्यानमुच्यते २ पूर्वोक्तस्वरूपाद् धर्मादनपेतं (धर्म्यम्) धर्मध्यान मुच्यते, तच्च धर्मध्यानं परंपरया मोक्षहेतुर्भवति, गौणतया मोक्षसाधन मुपचर्य ते, शुक्लध्यानं पुनः साक्षात् तद्भवे मोक्षकारणं भवति । उपशमक श्रेण्य पेक्षयातु-शुक्लध्यानं तृतीये भवे मोक्षदायकं भवति तच्च शुक्लध्यानं शुचिगुणयोगात् शुक्लं व्यपदिश्यते ॥६॥
तत्वार्थनियुक्तिः-पूर्व ताबन-षष्ठापन्तरतपसो ध्यानरूपस्य स्वरूपं प्रतिपादितम्, तस्य खलु ध्यानस्य भेदान् पतिपादयितुमाह-'सच्चउन्धि अट्टरोद्दधम्मसुक्कभेयओ' इति । तत् खलु ध्यानं चतुर्विधम्, तद्यथा-आरौिद्र
जिसका स्वरूप पहले कहा गया है वह ध्यान चार प्रकार का है(१) आर्तध्यान (२) रौद्रध्यान (३) धर्मध्यान और (४) शुक्लध्यान ऋत या अति से अर्थात् दुःख के कारण जो ध्यान होता है वह आर्तध्यान कहलाता है। रुद्र अर्थात् क्रूर का जो कर्म है रौद्र ध्यान कहलाता है पूर्वोक्त धर्म से जो युक्त हो वह धर्मध्यान परम्परा से मोक्ष का कारण होता है अर्थात् मोक्ष का गौण कारण है । शुक्लध्यान उसी भव में मोक्ष का साक्षात् कारण है उपशम श्रेणी की अपेक्षा से शुक्ल ध्यान तीसरे भव में मोक्ष दायक होता है। शुक्ल ध्यान शुचि गुण के योग से शुक्ल कहलाता है ॥६॥ ___ तत्वार्थनियुक्ति--पहले छठे आभ्यन्तर तप ध्यान के स्वरूप का प्रतिपादन किया गया, अब ध्यान के भेदों का निरूपण करते हैं
જેનું સ્વરૂપ પહેલા કહેવામાં આવ્યું તે ધ્યાન ચાર પ્રકારનું છે–(૧) मात्त ध्यान (२) शद्र ध्यान (3) धमध्यान भने (४) सध्यान ऋत मथ। અર્તિથી અર્થાત દુઃખના કારણે જે ધ્યાન થાય છે તે આર્તધ્યાન કહેવાય છે. રૂદ્ર અર્થાત્ ક્રૂરનું જે કર્મ છે તે રૌદ્રધ્યાન કહેવાય છે પૂર્વોક્ત ધર્મથી જે યુક્ત હોય તે ધર્મધ્યાન છે. ધર્મધ્યાન પરંપરાથી મોક્ષનું કારણ હોય છે અર્થાત્ મોક્ષનું ગૌણુ કારણ છે. શુકલધ્યાન તે જ ભવમાં મોક્ષનું સાક્ષાત્ કારણ છે. ઉપશમ શ્રેણીની અપેક્ષાથી શુકલધ્યાન ત્રીજા ભવમાં મેક્ષદાયક હોય છે. શુકલધ્યાન શુચિગુણના વેગથી શુકલ કહેવાય છે. ૬૮
તત્ત્વાથનિયુક્તિ-આની અગાઉ છઠા આભ્યન્તર તપ ધ્યાનના વરૂપનું પ્રતિપાદન કરવામાં આવ્યું હવે ધ્યાનના ભેદનું નિરૂપણ કરીએ
શ્રી તત્વાર્થ સૂત્રઃ ૨