Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ सू.६५ बयावृत्यस्य मेदनिरूपणम् ५५ वैयावृत्त्यम्, सेवाकरणम् तद् दशविधं भवति । तद्यथा-आचार्योपाध्यायस्थविरतपस्वि-शैक्ष-ग्लान- कुल-गण-संध-साधर्मिकभेदतः, तत्र-दशविधं खलु वैया. वृत्त्यं भवति आचार्यस्य वैयावृत्यं सेवाऽऽचार्य वैयावृत्त्या १ उपाध्यायस्य शुश्रूषा. करणम्-उपाध्यायवैयावृत्त्यम् २ स्थविरस्य-वृद्धमुनेवैयावृत्त्यं स्थविरवैयावृत्यम् ३ तपस्वी-मासभक्षणादिकारकः, तस्य वैयावृत्त्य तपस्विवैयावृत्त्यम् ४ शैक्षस्यग्रहणाऽऽसेवनशिक्षाभ्यासशीलस्य वैयावृत्य-शैक्षवैयावृत्यम् ५ ग्लानस्य रुग्णस्य रोगादिक्लेशयुक्तशरीरस्य वैयावृथं ग्लानवैयावृत्यम् ६ अनेकगणसमुदायःकुलं तस्य वैयावत्यं कुलवैयावृत्त्यम् ७ मुनिसमूहस्य वैयावृत्त्यं गणवैयावृत्त्यम् ८ संघस्य-साधु साध्वी श्रावक श्राविकारूपस्य चतुर्विधस्य संघस्य वैयावृत्त्यं संघ. करने के लिए कहते है-निजेरा रूप शुभव्यापारवाले को व्यावृत्त कहते हैं वैयावृत्यका भाव या कर्म वैयावृत्य कहलाता है, जिसका अभिप्राय है सेवा करना । वैयावृत्य के दस भेद है-(१) आचार्य की सेवा करना आचार्य वयावृत्य है (२) उपाध्याय की सेवा करना उपाध्याय वैधावृत्य है (३) स्थविर अर्थात् वृद्ध मुनि की सेवा करना स्थविर वैयावृत्य है (४) ग्रहण-आसेवन रूप शिक्षा का जो अभ्यास कर रहा हो ऐसे नव दीक्षित मुनि की सेवा करना शैक्ष वैयावृस्य है (५) ग्लान-अर्थात् रोग ग्रस्त की सेवा करना ग्लान वैयावृत्य है (६) मास खमण आदि तपस्या करने वाले तपस्वी की सेवा करना तपस्वि वैयावृत्य है (७) साधर्मिक अर्थात् समान समाचारीवाले साधु की सेवा करना साध. मिक वैयोवृत्य है अनेक कुल के समूह को गण कहते हैं, कुल की सेवा करना कुल वैयावृत्य है (९) अनेक गण के अर्थात् मुनियों के પ્રરૂપણા કરવા માટે કહીએ છીએ-નિર્જરા રૂપ શુભ વ્યાપારવાળાઓને વ્યાવૃત્ત કહે છે, વ્યાવૃત્તને ભાવ અથવા કર્મ વૈયાવૃત્ય કહેવાય છે જેને અર્થ એ થાય કે સેવા કરવી વૈયાવૃત્યના દશ ભેદ છે-(૧) આચાર્યની સેવા કરવી આચાર્ય વૈયાવૃત્ય છે (૨) ઉપાધ્યાયની સેવા કરવી ઉપાધ્યાય વૈયાવૃત્ય છે (૩) સ્થવિર અર્થાત્ વૃદ્ધ મુનિની સેવા કરવી સ્થવિર વૈયાવૃત્ય છે જો ગ્રહણ-આસેવન રૂપ શિક્ષણને જે અભ્યાસ કરતા હોય એવા નવદીક્ષિત મુનિની સેવા કરવી લાવૈયાવૃત્ય છે (૬) માસખમણ આદિ તપસ્યા કરનાર તપસ્વીની સેવા કરવી તપવી વૈયાવૃત્ય છે. (૭) સાધર્મિક અર્થાત્ સમાન સમાચારીવાળા સાધુની સેવા કરવી સાધર્મિક વૈયાવૃત્ય છે. (૮) અનેક કુળના સમૂહને ગણું કહે છે કુળની સેવા કરવી કુળયાવૃત્ય છે. (૯) અનેક ગણના
श्री तत्वार्थ सूत्र : २