Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तस्वार्थसूत्रे चारित्रविनयः ३ मनोविनयः ४ वचोविनयः ५ कायविनयः ६ लोकोपचारविनयश्च ७। तत्राऽऽलस्यवर्जितेन देश-काल-द्रव्य-भावादिशुद्धिकरणेन बहुमानेन मोक्षमाप्त्यर्थं ज्ञानग्रहणं ज्ञानाभ्यासो ज्ञानस्मरणादिकं ज्ञानविनय उच्यते । स च पश्चविधः, मतिज्ञानविनयश्रुतज्ञानविनयाऽवधिज्ञानविनय-केवलज्ञानविनयभेदात् । तत्र-शङ्काऽऽकाङ्क्षाऽऽदिदोषवनितं तत्वश्रद्धानं दर्शनविनय १ उच्यते स च-मुश्रूषणात्याशातनाभेदाद् द्विविधः २ । ज्ञानदर्शनवतः पुरुषस्य चारित्रे झाते सति तस्मिन् पुरुषे-भावतोऽतिभक्तिविधानं भावतः स्वयं चारित्रानुष्ठानश्च चारित्रविनय उच्यते । स च पञ्चविधः, सामायिकचारित्रविनय-छेदोपस्थापनीय विनय (३) चारित्र विनय (४) मनोविनय (५) वचन विनय (६) काय विनय और (७) लोकोपचार विनय।। __ आलस्यरहित होकर देश, काल, द्रव्य और भाव आदि संबंधी शुद्धि करके, बहुमानपूर्वक, मोक्ष प्राप्त करने के हेतु ज्ञान को ग्रहण करना ज्ञानका अभ्यास करना ज्ञान का स्मरण आदि करना ज्ञान विनय कहलाता है ? ज्ञानविनय के पांच भेद है मतिज्ञानविनय, श्रुतज्ञानविनय, अवधिज्ञानविनय, मनापर्यव ज्ञानविनय और केवल ज्ञानविनय ।
शंका, कांक्षा आदि दोषों से रहित होकर तत्त्वार्थ पर श्रद्धान करना दर्शनविनय है । इसके दो भेद हैं--शुश्रूषणा और अनत्याशातना।
ज्ञान-दर्शन सम्पन्न पुरुष में यदि चारित्र मालूम हो तो उसके प्रति भावपूर्वक अत्यन्त भक्ति करना और स्वयं भावपूर्वक चारित्र का अनुष्ठान करना चारित्रविनय है। चारित्रविनय पांच प्रकार का तना सात -(१) ज्ञानविनय (२) ४ नविनय (3) यात्रिविनय (४) मनाविनय (4) क्यनविनय (6) विनय मन (७) सोयाविनय.
આળસ ખંખેરીને દેશ, કાળ, દ્રવ્ય અને ભાવ આદિ સંબંધિ શુદ્ધિ કરીને, બહુમાનપૂર્વક, મોક્ષ પ્રાપ્ત કરવાના હેતુથી જ્ઞાન ગ્રહણ કરવું, જ્ઞાનને અભ્યાસ કરે, જ્ઞાનનું સ્મરણ આદિ કરવું જ્ઞાનવિનય કહેવાય છે. જ્ઞાનવિનયના પાંચ ભેદ છે-મતિજ્ઞાનવિનય, કૃતજ્ઞાનવિનય, અવધિજ્ઞાનવિનય, મન:પર્યવજ્ઞાનવિનય અને કેવળજ્ઞાનવિનય.
શંકા-કાંક્ષા આદિ દેથી રહિત થઈને તત્વાર્થ પર શ્રદ્ધા કરવી દર્શનવિનય છે. આના બે ભેદ છે–શુશ્રષણું અને અનન્યાશાતના,
જ્ઞાન-દર્શન સમ્પન્ન પુરૂષમાં જે ચારિત્ર જણાય તો તેના પ્રત્યે ભાવપૂર્વક અત્યન્ત ભક્તિ કરવી અને સવયં ભાવપૂર્વક ચારિત્રનું અનુષ્ઠાન
श्री तत्वार्थ सूत्र : २