Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ सु.६३ दशविधप्रायश्चित्तनिरूपणम् ७१ पविष्टाय प्रसन्नचित्ताय विज्ञातदोष-देश-कालाय गुरवे सविनयं वचनारहितस्य शिशुक्त सरल बुद्धः-शिष्यस्य निजापराधस्य मर्यादया प्रकाशनम्-आलोचनं बोध्यम् १ मिथ्यादुष्कृताभिधानात्-अभिव्यक्तपतिक्रिय तावत्-प्रतिक्रमणं नाम प्रायश्चित्तं भवति तद्धि-गुरुणाऽनुज्ञातः शिष्य एव कुर्यात् यत्रालोचनं मिथ्यादुष्क. तदानरूपं-प्रतिक्रमणं चेति द्वयमपि भवेत्तत् २ तदुभयं नामप्रायश्चित्तम् शुद्धस्याऽपि यत्राऽशुद्धत्वेन सन्देह-विपर्ययो (स्तः) भवतः-अशुद्धस्याऽपि च शुद्धत्वेन यश्च निश्चयो भवति तत्राऽऽलोचन-पतिक्रमण द्वयं भवतीति भावः ३ सदोषान्नपानोपकरणादिवर्जनं विवेको नाम प्रायश्चित्तम् ४ र द्वन्तुनियमितं भवति तद्वस्तु चेत् को दस दोषों से रहित निवेदन करना आलोचन कहलाता है । अर्थात् एकान्त में बैठे हुए, प्रसन्नचित्त, देश-काल और दोष के स्वरूप के ज्ञाता गुरु के सन्मुख, विनयपूर्वक, वंचनभाव से रहित होकर शिश के समान सरल बुद्धि से शिष्य का अपने अपराधों का निवेदन करना आलोचन नामक प्रायश्चित्त समझना चाहिए।
(२) प्रतिक्रमण-मिच्छामि दुक्कडं' ऐसा कह कर प्रतिक्रिया प्रकट करना । गुरु की अनुमति से शिष्य ही प्रतिक्रमण करे ।
(३) तदुभय-किसी अतिचार की शुद्धि के लिए आलोचन और प्रतिक्रमण-दोनों का अनुष्ठान करना तदुभय प्रायश्चित्त है। तात्पर्य यह है कि जहां शुद्ध होने पर भी अशुद्ध होने का संदेह या विपर्यास हो या अशुद्ध का भी शुद्ध रूप से निश्चय हो जाय, वहां आलोचनप्रतिक्रमण दोनों किये जाते हैं। દેથી રહિત નિવેદન કરવું આલેચન કહેવાય છે અર્થાત્ એકાન્તમાં બેઠેલા, પ્રસન્નચિત્ત, દેશ-કાળ અને દેશના સ્વરૂપના જ્ઞાતા ગુરૂની સન્મુખ, વિનયપૂર્વક વંચનાભાવથી રહિત થઈને, બાળકની માફક સરળ બુદ્ધિથી શિષ્યનું પિતાના અપરાધનું નિવેદન કરવું આલેચન નામક પ્રાયશ્ચિત સમજવું.
(२) प्रतिम-'मिच्छामि दुक्कडं' सेभ पहीन प्रतिया ४८ १२वी. ગુરૂની અનુમતિથી શિષ્ય જ પ્રતિક્રમણ કરે.
(૩) તદુભય-કઈ અતિચારની શુદ્ધિ માટે આલેચન અને પ્રતિક્રમણ એ બંનેનું અનુષ્ઠાન કરવું તદુભય પ્રાયશ્ચિત છે. તાત્પર્ય એ છે કે જ્યાં શુદ્ધ હોવા છતાં પણ અશુદ્ધ હવાની શંકા અથવા ભ્રમ થાય અથવા અશુદ્ધ પણ શુદ્ધ રૂપથી નકકી થઈ જાય, ત્યારે આલેચન-પ્રતિક્રમણ એમ બને કરવામાં આવે છે.
શ્રી તત્વાર્થ સૂત્રઃ ૨