Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ सू.५९ चारित्रमेद निरूपणम्
४४१
कथितं तथाविधं चारित्र' जीवेन पूर्वे न प्राप्तम् किन्तु अधानन्तरं मोहनीय कर्मक्षयोपशमाभ्यां प्राप्तं यच्चारित्र ं तद् अथाख्यातचारित्र मित्युच्यते, अथ शब्दस्याऽऽनन्तaiserat सकलमोहनीय कर्मक्षयोपशमानन्तर मात्मस्नभावाऽऽविर्भावात् ५९ /
तत्वार्थ नियुक्तिः -पूर्व क्रममासस्य संदरहेतुभूतपरोषहत्रयस्य प्ररूपणं कृतम्, सम्प्रति-संवर हेतुतया प्रतिपादितस्य चारित्रस्य भेदान् प्रतिपादयितुमाह'चरितं पंचविहं' इत्यादि । चारित्रं खलु संगमलक्षणं पञ्चविधम्, सामायिक छेदोपस्थापन - परिहारविशुद्धिक- मृक्ष्मसाम्पराय - यथारूपात ५ भेदात् तथाचसामायिकचारित्रम् १ छेदोपस्थापनचारित्रम् २ परिहारविशुद्धिकचारित्रम् ३ सूक्ष्मसाम्परायचारित्रम् ४ यथाख्यातचारित्रम् ५ चेत्येव पञ्चविधं चारित्रमद
किया है, इस कारण वह अधाख्यात चारित्र कहलाता है । 'अथ' शब्द आनन्तर्य अर्थ का वाचक है, अतएव समस्त मोहनीय कर्म के क्षय अथवा उपशम के अनन्तर जो चारित्र प्राप्त हो वह अथाख्यात चारित्र है इस चारित्र की उपस्थिति में आत्मा का शुद्ध स्वभाव प्रकट होता है ॥ ५९ ॥
तत्वार्थनियुक्ति- पहले संवर के क्रमप्राप्त कारण परीषद जय का निरूपण किया गया था। अब चारित्र के, जो संवर का कारण कहा जा चुका है, भेदों का निर्देश करते हैं
-
संयम रूप चारित्र पांच प्रकार का है ( १ ) सामायिक (२) छेदोपस्थापनीय (३) परिहार विशुद्धिक (४) सूक्ष्मसाम्पराय और (५) यथाख्यात | इस प्रकार (१) सामायिक चारित्र (२) छेदोपस्थापनचारित्र (३) અગાઉ પ્રાપ્ત કર્યુ ન હતું. પરન્તુ પાછળથી મેહનીય કર્માંના ક્ષય અથવા ઉપશમ દ્વારા સ ́પાદન કરેલું છે. આ કારણે તે અથાખ્યાતચારિત્ર કહેવાય છે. અથ' શબ્દ અનન્તય અને વાચક છે. આથી સમસ્ત મેહનીય ક્રમના ક્ષય અથવા ઉપશમના અનન્તર જે ચારિત્ર પ્રાપ્ત થાય તે અથાખ્યાતચારિત્ર છે આ ચારિત્રની ઉપસ્થિતિમાં આત્માના શુદ્ધ સ્વભાવ પ્રકટ થાય છે પા
તત્ત્વાથ નિયુક્તિ—પહેલાં સવના ક્રમ પ્રાપ્ત કારણ પરીષહજયનુ નિરૂપણુ કરવામાં આવ્યું હતું. હવે ચારિત્રના, જે સંવરના કારણુ કહેવાઈ ગયા છે, તેનાં ભેદ્દેનુ નિર્દેશન કરીએ છીએ
સયમ રૂપ ચારિત્ર ૫ પ્રકારના છે-(૧) સામાયિક (ર) ઈંદ્રે પથાપનીય (3) परिहार विशुद्धि (४) सुक्ष्म सांपय भने (५) यथाभ्यात या रीते (१) सामायिक यरित्र (२) हेहे. पस्थापन शास्त्रि ( 3 ) परिहार विशुद्धि
ચ
त० ५६
શ્રી તત્વાર્થ સૂત્ર : ૨