Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६६
तत्त्वार्यसूत्रे खल्वाभ्यन्तरं तप उच्यते, मनोनियमनार्थत्वा देतेषामाभ्यन्तरत्वेन व्यपदेशो भवति । तत्र प्र-प्रकृष्टोऽयः, प्रशस्तः शुभावहो विधिर्यस्य श्रमणलोकस्य स प्रायः, प्रकृष्टचारित्रः तस्य प्रायस्य - प्रकृष्टचारित्रस्य श्रमणलोकस्य चित्तं यस्मिन् कर्मणि तत् प्रायश्चित्तम्, आत्मविशुद्धिकारकः क्रियाविशेष उच्यते । यद्वा-प्र-प्रणष्टःगतोऽयः प्रायः अपराधः, तस्य चित्तं शुद्धिः प्रायश्चित्तम् प्रमादोत्पन्न दोषनिवारणं प्रायश्चित्तम् । तथाचोक्तम्
'प्राय इत्युच्यते लोक वित्तं तस्य मनो भवेत् । तस्य शुद्धिकरं कर्म प्रायश्चित्तं तदुच्यते ॥ इति ॥ १
पर्यायज्येष्ठेषु मुनि प्रभृतिषु समादरो विनयः २ कायिकचेष्टया - द्रव्यान्तरेण चोपासनं वैयावृत्यम् ३ शरीरमवृत्या - द्रव्यान्तरेण वा ग्लानस्य मुनेः पादआदि मन को नियंत्रित करने वाले हैं. इस कारण इन्हें आभ्यन्तर कहा है । 'प्र' अर्थात् प्रकृष्ट (उत्कृष्ट), 'अय' अर्थात् अप्रशस्त शुभं कर विधि को 'प्रायः' कहते हैं जिस का अर्थ है उत्कृष्ट चारित्र । प्रकृष्ट चित्त वाले साधुजनों का 'चित्त' जिसमें हो वह 'प्रायश्चित्त' कहलाता है । आत्म शुद्धि करने वाले क्रियाविशेष को प्रायश्चित्त कहते हैं । अथवा 'प्रायः' का अर्थ अपराध हैं, उस चित्त अर्थात् शोधन को प्रायश्चित्त कहते हैं। कहा भी हैं
'प्रायः' का अर्थ हैं लोग और 'चित्त' का अर्थ है-उसका मन चित्त की शुद्धि करने वाला कृत्य प्रायश्चित्त कहलाता है ॥१॥
दीक्षापर्याय में ज्येष्ठ मुनि आदि का आदर करना विनय है । कायिक व्यापार से अथवा अन्य द्रव्यों से उपासना करना वैयावृत्य
મનને અકુશમાં રાખનારાં છે, આ કારણે એમને આભ્યન્તર કહેવામાં આવ્યા छे. 'अ' अर्थात् अङ्गुष्ट (उत्सृष्ट) 'समय' अर्थात् अप्रशस्त शुभ २ विधिने પ્રાય' કહે છે જેના અથ ઉત્કૃષ્ટ ચારિત્ર પ્રકૃષ્ટ ચિત્તવાળા સાધુપુરૂષાનુ ‘ચિત્ત' જેમાં હોય તે પ્રાયશ્ચિત્ત' કહેવાય છે. આત્મશુદ્ધિ કરનાર ક્રિયા. વિશેષને પ્રાયશ્ચિત્ત કહે છે અથવા પ્રાય:'ના અર્થ અપરાધ છે. તે ચિત્ત’ અર્થાત્ શેાધનને પ્રાયશ્ચિત્ત કહે છે. કહ્યું પણ છે-પ્રાય'ના અથ થાય છે લેક અને ચિત્તના અથ થાય છે-તેનું મન ચિત્તની શુદ્ધિ કરનાર કૃત્ય પ્રાયશ્ચિત્ત કહેવાય છે. ૧૫
દીક્ષાપર્યાયમાં જયેષ્ઠ મુનિ વ્યાપારથી અથવા અન્ય દ્રવ્યેથી
આદિના આદર કરવા વિનય છે. કાયિક ઉપાસના કરવી વૈયાવૃત્ય છે. શરીરથી
શ્રી તત્વાર્થ સૂત્ર : ૨