Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ सू.५३ मारणान्तिक संलेखनाया पञ्चातिचारा: ३८९ इति । यथा संविभागस्य पश्चाऽतिचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथासचित्तनिक्षेपणम् १ सचित्तपिधानम् २ कालातिक्रमदानम् ३ परव्यपदेशः ४ मत्सरता ५ इति ॥५२॥
मूलम्-मारणंतिय संलेहणाजोसणाए इहलोगासंसप्पओगाइया पंच अइयारा ॥५३॥
छाया-मारणान्तिकसंलेखनाया जोषणा इहलोकाऽऽशंसा प्रयोगादिकाः पश्चातिचाराः ॥५३॥
तत्त्वार्थदीपिका-पूर्वसूत्रेऽतिथिसंविभागवतरूपस्या- ऽन्तिमशिक्षाव्रतस्य द्वादशसु द्वादशस्य सचित्तनिक्षेपणादिकाः पश्चातिचागः प्ररूपिताः, द्वादशवत पालनानन्तर-मासन्नमरणं सम्भाव्य यथाऽवसर श्रावकैः संलेखनाऽवश्यं कर्त्तव्या सूत्र के प्रथम अध्ययन में कहा है-यथासंविभागवत के पांच अतिचार जानना चाहिए मगर उनका आचरण नहीं करना चाहिए। वे अतिचार यों हैं-(१) सचित्तनिक्षेपणता (२) सचित्तपिधानता (३) कालातिक्रमः दान (४) परव्यपदेश और (५) मत्सरता ॥५२॥ _ 'मारणंतिय संलेहणा' इत्यादि।
मारणान्तिकसंलेखना जोषणा के इहलोकाशंसा प्रयोग आदि पांच अतिचार हैं ॥५३॥
तत्त्वार्थदीपिका--पूर्वसूत्र में अन्तिम शिक्षावत, बारह व्रतों में बारह वें अतिधिसंविभाग के सचित्तनिक्षेपण आदि पांच अतिचारों का प्ररूपण किया गया है । वारह व्रतों का पालन करते हुए श्रावक को जब अपना मरण सन्निकट प्रतीत हो तब अवसर आने पर संले. खना अवश्य करना चाहिए । संलेखना का आशय है-कषाय और પ્રથમ અધ્યયનમાં કહ્યું છે-અતિથિસંવિભાગ દ્વતના પાંચ અતિચાર જાણવા જોઈએ પરંતુ તેમનું આચરણ કરવું જોઈએ નહીં. આ અતિચાર આ છે(१) सथित्तनिपत (२) सथित्तपिधानता (3) तिमहान (४) ५२. વ્યપદેશ અને મત્સરતા. પરા
'मारणांतिय संलेहणाजोसणाए' त्यादि
સૂત્રાર્થ–મારણાન્તિકલેખનાજેષણાના ઈહલે કાશંસાપ્રયોગ આદિ પાંચ અતિચાર છે. ૫૩
તત્વાર્થદીપિકા–પૂર્વસૂત્રમાં અતિમ શિક્ષાવ્રત, બાર વતેમાં બારમા અતિથિસંવિભાગના સચિત્તનિક્ષેપણુ આદિ પાંચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું છે. બાર વતેનું પાલન કરતા થકા શ્રાવકને જ્યારે પોતાનું મરણ સમીપ છે તેવી ખાત્રી થાય ત્યારે અવસર આવવા પર સંલેખના અવશ્ય કરવી જોઈએ,
શ્રી તત્વાર્થ સૂત્રઃ ૨