Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ सू.५६ पञ्चविंशतिर्भावनायाः निरूपणम् ४११ बीनघृतगुडतैलादि भक्षणेन मेदो मज्जा शुक्राघुपचयादपि मोहोद्भवो भवति, तस्मात्-निरन्तराभ्यासेन प्रणीतरसभोजनं वर्जनीयमिति ब्रह्मचर्यरक्षार्थ मात्मनि भावयेत् २० एवं-बाह्याभ्यन्तरपरिग्रहशून्यस्य श्रमगस्य पश्चानां रूप १ रस २ गन्ध ३ स्पर्श ४ शब्दानां ५ मनोज्ञाना मिन्द्रियार्थानां प्राप्ती गायें वर्जनम् , अमनोज्ञानां च तेषां प्राप्तौ द्वेष वर्जनं कर्तव्य मित्यात्मनि भावयेत् २५ उक्तश्चसमवायाङ्गे २५ समवाये-'पंचजामस्स पणवीसं भावणाओ पण्णत्ताओ, तं जहा-ईरियासमिई १, मणगुत्ती २, वचोगुत्ति ३, आलोय-भायणभोयणं ४, आदान भंडमत्तनिक्खेवणासमिई ५, अणुवीइभासणया ६, कोहविवेगे ७, लोभविवेगे ८, भयविवेगे ९, हासविवेगे १०, उग्गह अणुण्णवयणा ११, उग्गहसीम जाणणया, सममेव उग्गह-अणुगिहणया, साहम्मि उग्गहं अणुण्णवियपरिभुजणया, साहारणभत्तपार्ण अणुण्णावियपडिभुजगया, इत्थी पसुपंडगसंसत्तग सयणासणवज्जणया, इत्थी कहवज्जणया, इस्थीणं इंदियाणमालोयणषज्जणया, पुठव. रत्त पुव्वकीलियाण अणणुसरणया, पणीयाहारवजणया, सोइंदियरागोवरई, चस्खिदियरागोवरई, घाणिदियरागोवरई, जिभिदियरागो. वरई, फासिदियरागोवरई' इति । गुड, तेल आदि के आहार से मेद मज्जा शुक आदि धातुओं का उपचय होता है और इस से भी मोह की उत्पत्ति होती है, अतएव निरन्तर अभ्यास रूप से पौष्टिक भोजन का त्याग करना चाहिए। ब्रह्मचर्य की रक्षा के किए ऐसी भावना करनी चाहिए।
इसी प्रकार बाह्य और आभ्यन्तर परिग्रह से शून्य श्रमण को रूप, रस, गंध, स्पर्श और शब्द, इन पांचों इन्द्रियों के मनोज्ञ विषयों में राग और अमनोज्ञ रूपादि में द्वेष नहीं करना चाहिए।
ગેળ તેલ વગેરેના આહારથી મેદ મજા શુક્ર વગેરે ધાતુ એને ઉપચય થાય છે અને આમ થવાથી પણ મેડની ઉત્પત્તિ થાય છે આથી નિરંતર અભ્યાસ રૂપથી સ્વાદુ ભજનનો ત્યાગ કરવો જોઈએ બ્રહ્મચર્યની રક્ષા માટે આવા પ્રકારની ભાવના ભાવવી જરૂરી છે.
એવી જ રીતે બાહ્ય આભ્યન્તર પરિગ્રહથી શૂન્ય સાધુએ રૂપ સ ગંધ સ્પર્શ અને શબ્દ એ પાંચ ઇન્દ્રિયના મનોજ્ઞ વિષયમાં રાગ અને અમને જ્ઞ વિષયમાં ઠેષ ન રાખવા જોઈએ.
શ્રી તત્વાર્થ સૂત્રઃ ૨