Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९६
तत्त्वार्थसूत्रे
"
दिति, सर्वतो यत्र विरतिर्भवति तानि महात्रतानि कथ्यन्ते' इत्यत्र पश्च महाव्रतानि प्रदर्शयन्ते - 'पाणाइवायाइहिंतो' इत्यादि । प्राणातिपातादिभ्यः सर्वतो विरमणं महाव्रतानि तानि पञ्च, पाणातिपातः १ आदिशब्देन - मृषावादा २ दत्तादाना ३ sa ४ परिग्रहाणां ५ ग्रहणं भवति तेभ्यः सर्वतो विरमणं महाव्रतानि - उच्यन्ते । तानि पञ्च तत्र - प्राणातिपातः प्राणिवधः, मृषावादी सत्यभाषणम्, अदत्तादानं - स्तेयम्, अब्रह्मचर्यं मैथुनम् परिग्रहो मूर्च्छा, एतेभ्यः सर्वतः सर्वप्रकारेण त्रिकरण - त्रियोगैर्विरमणं - विरतिनिवृत्तिरिति भावः ॥५५॥
तत्वार्थनियुक्ति:-- पूर्व द्वादशव्रतानि सातिचाराणि प्रदर्शितानि, द्वादश तीच तदनन्तरं पञ्च महाव्रतीभवितुमईतीति तत्प्रस्तावात् - मोक्षहेतुभूतानि त्याग करने से ही व्रत की शुद्धि होती है । अब पहले जो कहा था - 'सव्वओ महं' अर्थात् हिंसा आदि का पूर्ण रूपेण जो स्याग किया जाता है उसे महाव्रत कहते हैं, सो अब महाव्रतों का कथन किया जाता है
प्राणातिपात आदि से पूर्ण रूप से निवृत्त होना महाव्रत हैं । महाव्रत पांच हैं - ( १ ) प्राणातिपात (२) मृषावाद (३) अदत्तादान (४) अब्रह्मचर्य और (५) परिग्रह से सर्वथा विरत होना । प्राणातिपात का अर्थ प्राणी की हिंसा, मृषावाद का अर्थ मैथुन और परिग्रह का अर्थ मूर्छा है। इनसे सर्वथा अर्थात् तीन करण और तीन योग से विरत होना महाव्रत कहलाता है ||५५||
तत्वार्थनियुक्ति - इस पूर्व अतिचारों सहित वारह व्रतों का निरूपण किया गया । वारव्रतों का धारक श्रावक भी बाद में महा
ત્યાગ કરવાથી જ વ્રતની શુદ્ધિ થાય છે. હવે પહેલા જે કહ્યું હતું– 'सव्वओ महं' अर्थात् हिंसा महिने लु ३५थी ने त्याग उरवामां आवे છે તેને મહાવ્રત કહે છે જેથી હવે મહાવ્રતાનું કથન કરવામાં આવે છે
પ્રાણાતિપાત આદિથી પૂર્ણ રૂપથી નિવૃત્ત થઈ જવુ' મહાવ્રત છે. महाव्रत यांथ छे-(१) आधुतियात (२) भृषावाद (3) महत्ताहीन (४) અબ્રહ્મચય અને (૫) પરિગ્રહુથી સથા વિરત થવું, પ્રાણાતિપાતને અથ પ્રાણીની ર્હિંસા મૃષાવાદના અથ અસત્ય ભાષણ, અદત્તાદાનને અથ ચેરી, અબ્રહ્મચયના અથ મૈથુન અને પરિગ્રહના અથ મૂર્છા છે. આ ખધાંથી સ થા અર્થાત ત્રણ કરણ અને ત્રણ યાગથી વિરત થવું મહાવ્રત કહેવાય છે.પા તત્ત્વાથ નિયુકિત—આની અગાઉ અતિચારો સહિત ખાર ત્રતાનુ નિરૂપણ કરવામાં આવ્યું. ખારવ્રતાના ધારક શ્રાવક પણ પાછળથી મહાવ્રતી
શ્રી તત્વાર્થ સૂત્ર : ૨