Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८६
तत्त्वार्यसूत्रे 'अतिहिसंविभागस्स' इत्यादि। अतिथिसंविभागस्य-पूर्वोक्तस्याऽतिथि संविभागवतस्याऽन्तिम शिक्षाव्रतरूपस्य सचित्तनिक्षेपणादिका:-सचित्तनिक्षेपणम् १ आदिना-सचित्तपिधानम् २ कालातिक्रमः ३ परव्यपदेशः ४ मात्सर्यम् ५ चेत्येते पश्चाविचारा आत्मनो मालिन्यापादका दुष्परिणतिविशेषा भवन्ति । तत्र सचित्तनिक्षेपणं तावत्-अशनपानखादिमस्वादिमरूपचतुर्विधाऽऽहारस्य सचित्तेषु कमलकदलीपत्रादिषु व्रीहियवगोधूम शाल्यादि सस्येषु निक्षेपणम् , अदानबुद्धया स्थापनम् , इत्येवं सचित्तनिक्षेपणमबसेयम् १ अन्नादिक मोदनखाद्यादि सचित्ते निक्षिप्तं सत् श्रमणाः खलु न गृह्णन्ति इत्यतो मया देयमशनादिक मुपस्थाप्यते, किन्तु-साधवो नाऽऽददत इति मम लाभोऽयं भविष्यतीति जानात्यसावितिभावः । __ अन्तिम शिक्षाबत अतिथिसंविभाग के पांच अतिचार हैं-(१) सचिनिक्षेपण (२) सचित्तपिधान (३) कालातिक्रम (४) परव्यपदेश और (५) मात्सर्य । ये पांच अतिचार आत्मा में मलीनता उत्पन्न करने वाले दुष्परिणमनरूप हैं। इनका अर्थ इस प्रकार है
(१) सचित्तनिक्षेपण-अशन, पान, खादिम और स्वादिम रूप चारों प्रकार के आहार को कमल या केले के सचित्त पत्ते आदि केऊपर या व्रीहि, यव, गेहू, शालि आदि धान्य के ऊपर, न देने की बुद्धि से, रख देना। ___अन्न आदि ओदन तथा खाद्य आदि जो सचित्त के ऊपर रक्खा हुआ होता है, उसे साधु ग्रहण नहीं करते, अतएव मैं तो अशनादि उनके समक्ष उपस्थित करूंगा मगर वे लेंगे नहीं, इससे मुझे लाभ ही होगा, ऐसा जानकर गृहस्थ सचित्तनिक्षेपण करे तो अतिचार होता है।
અન્તિમ શિક્ષાત્રત અતિથિસંવિભાગના પાંચ અતિચાર છે-(૧) સચિત્તनिक्षेपy (२) सथित्तपिधान (3) तिभ (४) ५२०यपदेश अन (५) માત્સર્ય આ પાંચ અતિચાર આત્મામાં મલીનતા ઉત્પન કરવાવાળા દુષ્પરિયુમન રૂપ છે. તેમને અર્થ આ પ્રમાણે થાય છે
(૧)સચિત્તનિક્ષેપણુ-અશન, પાન, ખાદ્ય અને સ્વાદ્ય રૂ૫ ચારે પ્રકારના આહારને કમળ અથવા કેળના સચેત પાંદડાં આદિની ઉપર અથવા ચોખા, જવ, ઘઉં, ડાંગર વગેરે ધાન્યની ઉપર, ન આપવાની બુદ્ધિથી રાખી દેવા.
(૧) અન્ન આદિ ચોખા (ભાત) તથા ખાદ્ય આદિ જે સચેતની ઉપર રાખેલા હોય છે, તેને સાધુ ગ્રહણ કરતા નથી. આથી હું તે અશનાદિ તેમની સમક્ષ ઉપસ્થિત કરીશ પણ તેઓ સ્વીકારશે. નહીં, આથી મને તે લાભ જ થશે, આમ જાણીને ગૃહસ્થ સચિતનિક્ષેપણ કરે તે અતિચાર લાગે છે.
श्री तत्वार्थ सूत्र : २