Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-निर्युक्ति टीका अ. ७ सु. २५ हिंसास्वरूपनिरूपणम्
छाया - शिक्षाव्रतानि चत्वारि, सामायिक- देशावकाशिक- पौषधोपवासा-तिथि संविभाग भेदात् ॥ २४
मूलम् - पमत्तजोगा पाणाइवायो हिंसा ॥२५॥
२५१
छाया - प्रमत्तयोगात् - प्राणातिपातो हिंसा २५
तत्वार्थदीपिका - पूर्वं तावत् - महारम्भ महापरिग्रहादयो नारक-तिर्यमनुष्यायुषा मात्रत्रो भवतीति प्रतिपादितम्, तत्र महारम्भ महापरिग्रहाद हिंसाsari भाविनीति हिंसास्वरूपमाह - 'पमत्तजोग' इत्यादि । प्रमत्तयोगात्प्राणातिपातोहिंसा, तत्र ममत्तयोगात् प्रमाद्यति इति प्रमत्तः प्रमादपरिणत आत्मा, प्रमादव - कषायनिमित्तक आत्मपरिणामः । कषायत्वं वा प्रमादः कषायाणां ममादहेतुत्वात् सूत्रार्थ - - शिक्षावनचार हैं-सामायिक, देशावकाशिक पौषधोप वास और अतिथि संविभाग ||२४||
'पमत्त जोगा पाणाइवाया हिंसा' ||२५||
सूत्रार्थ --प्रमाद युक्त योग से प्राणों का अतिपात करना हिंसा है ||२५||
तत्वार्थदीपिका --पहले प्रतिपादन किया गया था कि महारंभ और महापरिग्रह आदि नरकायु, तिर्यवायु और मनुष्यायु के आसव हैं। महारंभ और महापरिग्रह आदि में हिंसा अवश्य होती है, अतएव हिंसा का स्वरूप कहते हैं
प्रमत्त योग से प्राणों का अतिपात करना हिंसा है । प्रमाद से युक्त आत्मा प्रमत्त कहलाता है । कषाय के निमित्त से होने वाला आत्मा का परिणामविशेष प्रमाद कहा जाता है । अथवा कषाय ही
सूत्रार्थ - शिक्षाव्रत यार है - सामायिक, देशावाशिङ, पौषधोपवास भने અતિથિસ'વિભાગ. ॥૪॥
मूलम् - पमत्त जोगा पाणाइवाया हिंसा ||२५||
સૂત્રા-પ્રમાદયુક્ત યાગથી પ્રાણાને અતિપાત કરવા હું'સા છે, ા૨પા તત્ત્વાથ દીપિકા પહેલા પ્રતિપાદન કરવામાં આવ્યુ` હતુ` કે મહાર ભ મને મહાપરિગ્રહ આદિ નકાયુ તિયચાયુ અને મનુષ્યાયુના આસ્રવ છે. મહાર’ભ અને મહાપરિગ્રડુ આદિમાં હિંસા અવશ્ય હોય છે આથી અમે હિ‘સાનું સ્વરૂપ કહીએ છીએ
પ્રમત્ત ચેાગથી પ્રાણાના અતિપાત કરવા હિંસા છે, પ્રમાદથી યુક્ત આત્મા પ્રમત્ત કહેવાય છે. કષાયના નિમિત્તથી થનારા આત્માના પરિણામ વિશેષને પ્રમાદ કહેવામાં આવે છે, અથવા કષાય જ પ્રમાદ
કારણ કે તે
શ્રી તત્વાર્થ સૂત્ર : ૨