Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ ९. ५० देशावकाशिकवतस्यातिचारनि० ३७१ द्वादशवतेषु दशमस्य देशावकाशिकवतस्याऽऽनायनमयोगादिकान् पश्चातिचारान् प्ररूपयितुमाह-'देसावगासियस्स आणवणप्पयोगाइया पंच अइयारा' इति । देशावकाशिकवतस्य पूर्वोक्तदेशविरतिलक्षण द्वितीयशिक्षाव्रतस्याऽऽनायनप्रयोगादिका:-आनयनप्रयोगः १ आदिना प्रेषणप्रयोगः २ शब्दानुपात: ३ रूपानुपातः ४ बहिः पुद्गलक्षेपश्च ५ इत्येते पश्चातिचारा आत्मनो मालिन्याऽऽपादका दुष्परिणतिविशेषा भवन्ति । तत्र-पूर्वमात्मनाऽभिगृहीते देशे स्थितस्य प्रयोजनवशात-अभीष्टं यत् किश्चिद् 'आनय' इत्येव मानयनम् , तस्य प्रयोगा, आत्मसंकल्पिते देशे स्थितोऽपि प्रतिषिद्धाऽनभिगृहीतदेशस्थितानि वस्तूनि कार्यवशात् तद्वस्त्वधिकारिणं निवेध निजदेशमध्ये-आनाय्य क्रयविक्रयादिकरणम्द्वितीय शिक्षाव्रत, के बारह व्रतों में दसवें देशावकाशिकवत के आनयनप्रयोग आदि पांच अतिचारों की प्ररूपणा करते हैं
देशावकाशिकवत के, जो शिक्षानतों में दूसरा है, आनयनप्रयोग आदि पांच अतिचार हैं । वे ये हैं-(१) आनयनपयोग (२) प्रेषणप्रयोग (३) शब्दानुपात (४) रूपानुपात और (५) बहिः पुद्गलक्षेप । ये पांच अतिचार आत्मा में मलीनता उत्पन्न करने वाले दुष्परिणामरूप हैं। इनका स्वरूप इस प्रकार है___ (१) पहले जिस देश की मर्यादा की है उसमें स्थित मनुष्य ती पुरुष को कोई प्रयोजन उपस्थित हो जाय तब वह बारह प्रदेश से किसी वस्तु को 'ले आओ' इस प्रकार कह कर मंगवाता है तो आनयन प्रयोग अतिचार होता है। तात्पर्य यह है कि अपने मर्यादित क्षेत्र में स्थित रहते हुए मर्यादा के बाहर के निषिद्ध क्षेत्र में स्थित वस्तुओं को આદિ પાંચ અતિચારની પ્રરૂપણા કરીએ છીએ
દેશાવકાશિક વ્રતના, જે શિક્ષાત્રતામાં બીજ છે, આનયનપ્રયોગ આદિ पांय मतियार छे. ते मी प्रमाणे छे-(१) मानयनप्रया (२) श्रेषप्रयोग (3) शहानुपात (४) ३५ानुपात अन (५) पशिसो५ मा पांच અતિચાર આત્મામાં મલીનતા ઉત્પન્ન કરનારા દુષ્પરિણામ રૂપ છે એમનું વરૂપ આ પ્રકારે છે-(૧) પહેલા જે દેશની મર્યાદા કરેલી છે તેમાં રહેલા કેઈ બી પુરૂષને કોઈ પ્રયજન ઉપસ્થિત થઈ જાય ત્યારે તે બહારના પ્રદેશથી કોઈ વસ્તુને “લઈ આવે એ પ્રમાણે કહીને મંગાવે છે ત્યારે આનયન પ્રયોગ અતિચાર લાગે છે. તાત્પર્ય એ છે કે પિતાના મર્યાદિત ક્ષેત્રમાં સ્થિત રહીને મર્યાદા બહારના નિષિદ્ધ ક્ષેત્રમાં રહેલી વસ્તુઓને
श्री तत्वार्थ सूत्र : २