Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ रु. ४८ अनर्थदण्डविरमगवतस्यातिचाराः ३५७ दंडवेरमणव्ययस्स कंदप्प कुक्कुश्याइया पंच अइयारा'-इति, अनर्थदण्डविरमणव्रतस्याऽष्टमव्रतस्य तृतीयगुणन्नतरूपस्य कन्दर्पकौकुच्यादिका:-कन्दर्पः १ कौकुच्यम् २ आदिना-मौखर्यम् ३ संयुक्ताधिकरणम् ४ उपभोगाऽतिरिक्तम् ५ इत्येते पञ्चाविचारा आत्मनो मालिन्याऽऽपादका दुष्परिणतिविशेषा भवन्ति । तत्र-रागोद्दीपकात्कामोद्दीपकः प्रहासयुक्तोऽसभ्याऽश्लीलवाक्पयोगः कन्दर्प इति व्यवहियते १ एतदेव बाग व्यापारणं-हसनश्च मोहनीयको दयसमावेशाद् दुष्कायकर्ममयुक्तं वाग्यापारोपसर्जनकायव्यापारप्रधानं कौकुच्य मुच्यते, कुकु. चस्य कुत्सितसंकोचनादि क्रियायुक्तस्य भावः कौकुच्यम्, भाण्डचेष्टितवत्मुख-नासा-भू-नेत्रादीनां वैरूप्यकरणेन हास्योत्पादनमित्यवसे यः २ घाष्टय
अनर्थदण्डविरमणव्रत के पांच अतिचार हैं-(१) कन्दर्प (२) कोकु. च्य (३) मौखय (४) संयुक्ताधिकरण और (५) उपभोगातिरिक्त । इन अतिचारों का स्वरूप इस प्रकार है
(१) रागभाव के उद्रेक से कामोद्दीपक, हास्ययुक्त, असभ्य, एवं अश्लील वचनों का प्रयोग करना कन्दर्प कहलाता है।
(२) यही वचनव्यापार और हंसी-मजाक मोहनीयकर्म के उदय के आवेश से जब कायिक कुचेष्टाओं से युक्त होता है, जिसमें वचन का व्यापार गौण और काय का व्यापार प्रधान होता है तब कौकुच्य कहलाता है । कुकुच अर्थात् कुत्सित संकोचन आदि क्रिया से युक्त पुरुष का भाव कौकुच्य कहलाता है। भाण्डों की सी चेष्टाओ के समान मुख, नाक, भौंह, नेत्र आदि को विरूप बना कर दूसरों को हंसाना कौकुच्च का आशय है।
અનર્થદડ વિરમણ વ્રતના પાંચ અતિચાર છે-(૧) કન્દર્પ (૨) કીકુ (3) मोमय (४) सयु ताधि४२ भने (५) Guतिरित मतिચારાનું સ્વરૂપ આ પ્રમાણે છે
(૧) રાગભાવના ઉકથી કામોદ્દીપક, હાસ્યયુક્ત, અસભ્ય અને અશ્લિીલ વચનને પ્રયોગ કરો કન્દપ કહેવાય છે. - આ જ વચનવ્યાપાર અને ઠઠ્ઠામશ્કરી મોહનીય કર્મના ઉદયના આવેશથી જ્યારે શારીરિક કુચેષ્ટાઓથી યુક્ત હોય છે. જેમાં વચનનો વ્યાપાર ગૌણ અને કાયાને વ્યાપાર મુખ્ય હોય છે ત્યારે કીકુ અર્થાત કુત્સિત સંકેચન આદિ ક્રિયાથી યુક્ત પુરૂષને ભાવ કીકુ કહેવાય છે. વિદૂષક જેવી ચેષ્ટાઓની માફક મુખ, નાક, ભ્રમર, નેત્ર આદિને કુરૂપ બનાવીને બીજાઓને હસાવવા કૌમુખ્ય આશય છે.
શ્રી તત્વાર્થ સૂત્રઃ ૨