Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३६
तत्त्वार्थसूचे कारका दुष्परिणतिविशेषा भवन्ति । तथाचे स्वरिकापरिगृहीता गमनादयः पयस्थूल. मैथुनविरमणस्य स्वदारसन्तोषात्मकस्याऽतिचारा भवन्ति तत्वरिका परिगृहीतागमनश्च-इत्वरिका इत्वरकालिकी-अल्पवयस्का सा परिगृहीता विवाहे न परिग्रहे नीता, एतादृश्यां गमनम् १ अपरिगृहीता गमनम् अपरिगृहीता वाचादत्ता किन्तुपरिग्रहे नीतान, अविवाहितेत्यर्थः तस्यां गमनं वाग्दत्तायां गमन मिति निष्कर्षः-२ अनाक्रीडा तावत्-अङ्ग भोगाङ्गम् ततोऽन्यत्र क्रीडाऽनङ्गक्रीडा-३ उच्यते तथा विवाहः परिणयनम् परस्य-स्थापत्यभिन्नस्य विवाहस्तस्य करणं परविवाह करणम् ४ कामभोगतीवामिलापश्च-कामभोगेषु शब्दादिविषयेषु तीघ्राऽयुत्कटः, को मलीन करने वाले दुष्परिणाम हैं । इनका स्वरूप ईस प्रकार है(१) इत्वरिका अर्थात् अल्पवयस्क या छे टी उम्र की स्त्री। वह परिग्रहीता अर्थात् विवाहित हो चुकी हो फिर भी उसके साथ गमन करना इत्वरिकापरिग्रहीतागमन कहलाता है।
(२) जिसका वाग्दान हो चुका हो वह अपरिग्रहीता कहलाती है, अर्थात् जिसके साथ सगाई हो चुकी हो किन्तु विवाह न हुआ हो ऐसी स्त्री के साथ गमन करना अपरिगहीतागमन है।। ___ (३) कामभोग के अंगों के सिवाय अन्य अंगों से क्रीडा करना अनंगक्रीडा अतिचार है। ___ (४) अपनी सन्तान के सिवाय दूसरे का विवाह से संबंध जोडना परविवाहकरण कहलाता है।
(५) शब्द आदि कामभोगों की तीव्र अभिलाषा रखना कामभोग तीवाभिलाष अतिचार है अपनी पत्नी के साथ निरन्तर भोग की છે. એમનું સ્વરૂપ આ પ્રકારનું છે
(૧) ઈ-રિકા અર્થાત્ અલ્પવયસ્ક અથવા કાચી વયવાળી સ્ત્રી તે પરિગૃહીત અર્થાત્ વિવાહિત થઈ ચૂકી હોય તે પણ તેની સાથે ગમન કરવું ઇરિકાપરિગૃહીતા કહેવાય છે. (૨) જેનું વાઝાન થઈ ગયું હોય તે અપરિગૃહીતા કહેવાય છે, અર્થાત્ જેની સાથે સગપણ થઈ ગયું છે પરંતુ લગ્ન न यु. यसवी स्त्रीनी साथे मन ४२ मरिमीतारामन छ. (3) કામગના અંગે સિવાયના અન્ય અંગોથી ક્રીડા કરવી અનંગકીડા અતિચાર છે.
(૪) પિતાના સન્તાન સિવાય બીજાને વિવાહ સંબંધ જોડ પરવિવાહકરણ કહેવાય છે.
(૫) શબ્દ આદિ કામોની તીવ્ર અભિલાષા રાખવી કામગતીવ્ર ભિલાષ અતિચાર છે. પિતાની પત્ની સાથે નિરન્તર ભેગ ભેગવવાની ઈચ્છા
શ્રી તત્વાર્થ સૂત્ર ૨