Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ. ७ सु. ४५ पञ्चमस्याणुव्रतस्य पञ्चातिचार नि० ३४१ नाल मठ बैणव माढकीच सिम्बा कुलत्थ चणकादिषु बीजधान्यम्' १॥ इति, तत्र कीनाशो लाङ्गलाखिपुटः, नाल-मकुष्ठा, मठवेणवं-छारि, आढीतुरी, इति । तुवश्चणका माष मुद्गगोधूमशालयः । यवाश्च मिश्रिताः सप्त धान्य माहुर्मनीषिणः ॥ १ तिकशालियवाच - त्रिधान्य मुच्यते ॥ ४५ ॥
तत्वार्थनियुक्तिः- पूर्व तावत् चतुर्थस्य स्थूल मैथून विरतिलक्षणाऽणुव्रतस्य safter परिगृहीता गमनादयः पंचातिचाराः मरूपिताः सम्प्रति क्रमप्राप्तस्य पंचमस्य स्थूलपरिग्रह विरमणलक्षणाणुव्रतस्य इच्छापरिमाणव्रतरूपस्य प्रमाणातिरेकेण क्षेत्रवास्तु धनधान्यादीनां परिग्रहरूपपंचातिचारान् प्ररूपयितुमाह-पंच मस्स वित्तवत्थुष्पमाणाइकमाइया पंच अइयारा' इति पञ्चमस्य इच्छा परिमाणव तरूपस्य स्थूलपरिग्रहविरमणलक्षणस्याऽणुव्रतस्य क्षेत्रवास्तु प्रमाणाविक्रमादिकाः क्षेत्रवास्तुप्रमाणातिक्रमः १ आदिना हिरण्य- सुवर्ण प्रमाणाति
(१५) वैणव, १६ आढकी, १७ सिम्बा, १८ कुलथ और १९ चना आदि ये अठारह धान्य हैं ||१|| इनमें से कीनाश का अर्थ है लांगल त्रिपुट, नाल मकुष्ठ को कहते है, मठ वैणव छारि को कहते हैं और आढकी का अर्थ तुवरी है । 'तुवर, चना, उडद, मूंग, गेहूं, चावल और जौ, इन को बुद्धिमान् लोग सप्त धान्य कहते हैं । तिल, शालि और यव को त्रिधान्य कहते हैं ||४५ ||
तत्रार्थनियुक्ति - इससे पहले स्थूल मैथुनविरति नामक चौथे अणुव्रत के इत्यरिका परिगृहीतागमन आदि पांच अतिचार कहे गए हैं । अब क्रमप्राप्त स्थूलपरिग्रह विरमण नामक पांचवें अणुव्रत के, जिसे इच्छापरिमाण भी कहते हैं, पांच अतिचारों का प्ररूपण करते हैं
(१४) भड (१५) वैशुव (१६) आदमी (१७) सिम्मा (१८) उजथी ( यथा) વગેરે એ અઢાર ધાન્ય છે. !! આમાંથી કીનાશના અથ થાય છે લાંગલ ત્રિપુટ, નાલ મકુને કહે છે, મઠ વૈણુવ છારિને કહે છે અને માઢકીનેા અથ तुवेर छे. 'तुवर, या अडढ़, भग, घ, थोमा भने ४ खाने मुद्धिमान લેાકેા સસધાન્ય કહે છે. તલ, શાલિ અને જવને ત્રિધાન્ય કહે છે, ૫૪૫૧
તાનિયુક્તિ—આની પહેલા ચેાથા સ્થૂળમૈથુન વિરતિ નામક ચેાથા અણુવ્રતના ઇરિકાપરિગૃહીતાગમન આદિ પાંચ અતિચાર કહેવામાં આવ્યા છે. હવે ક્રમપ્રાપ્ત સ્થૂળપરિગ્રહ પરિમાણુનામક પાંચમાં અણુવ્રતના જેને ઈચ્છા પરિમાણુ પણ કહે છે. પાંચ અતિચારાનુ પ્રરૂપણ કરીએ છીએ
શ્રી તત્વાર્થ સૂત્ર : ૨