Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ. ७ स. ४५ पञ्चमस्याणुव्रतस्य पञ्चातिचारनि० ३१५ पञ्चमाणुव्रतधारिणा क्षेत्रवास्तु प्रमाणातिक्रमादयः पश्चातिचाराः परिहर्तव्याः। अन्यथा-एतेषां क्षेत्रवास्त्वादीनां प्रमाणाधिक्येन ग्रहणे इच्छापरिमाणव्रतस्य परिपालनं न स्यात् । उक्तञ्चो-पासकदशाङ्गे प्रथमाध्ययने-इच्छापरिमाणव्वयस्स समणोवासपणं पंच अइयारा जाणियच्या, न समायरियव्वा, तं जहाधण धन्नप्पमाणाहकमे खेत्तवत्थुप्पमाणाहकमे, हिरण्णसुवण्णपरिणामाइक्कमे, दुप्पयचउप्पयपरिमाणाइक्कमे कुवियपमाणाइक्कमे' इति, इच्छापरिमाणव्रतस्य श्रमणोपासकेन पञ्चाऽतिचारा ज्ञातव्याः, न समाचरितव्याः तद्यथा-धनधान्यप्रमाणातिक्रमः, क्षेत्र वास्तु प्रमाणातिक्रमः हिरण्य सुवर्ण परिमाणाऽतिक्रमः, द्विपदचतुष्पदपरिमाणातिक्रमः, कुप्यममाणातिक्रमः इति ॥४५॥
दिसिव्वयस्ल उड्डदिसि परिमाणाइकमाइया पंच अइयारा ॥४६॥
छाया--दिग्व्रतस्य ऊर्ध्वदिक प्रमाणातिक्रमादिकाः पञ्चाति चाराः-॥४६॥ का अतिचार होता है । इस कारण पंचम अणुव्रत के धारक को क्षेत्र वास्तुप्रमाणातिक्रम आदि पांचों अतिचारों का परित्याग करना चाहिए । अन्यथा क्षेत्र-वास्तु आदि को प्रमाण से अधिक ग्रहण करने पर इच्छापरिमाणव्रत का परिपालन नहीं होता। उपासकदशांग के प्रथम अध्ययन में कहा है-श्रमणोपासक को इच्छापरिमाण व्रत के पांच अतिचार जानना चाहिए, किन्तु उनका आचरण नहीं करना चाहिए। वे पांच अतिचार इस प्रकार हैं-(१) धन-धान्य प्रमाणाति क्रम (२) क्षेत्र-वास्तु प्रमाणातिकम (३) हिरण्य-स्वर्ण प्रमाणातिक्रम (४) द्विपद-चतुष्पद प्रमाणातिक्रम और कुप्पप्रमाणातिकम ॥४५॥ _ 'दिसिव्वयस्स ऊदिसि' इत्यादि। લાગે છે. આથી પાંચમાં અણુવ્રતના ધારકે ક્ષેત્રવાસ્તુ પ્રમાણતિક્રમ આદિ પાંચે અતિચારોને પરિત્યાગ કરે જોઈએ અન્યથા ક્ષેત્ર-વાતુ વગેરેને પ્રમાણથી અધિક ગ્રહણ કરવાથી ઈરછાપરિમાણવ્રતનું પાલન થશે નહીં. ઉપાસકદશાંગના પ્રથમ અધ્યયનમાં કહેવામાં આવ્યું છે-શ્રમણોપાસકે ઈચ્છાપરિમાણવ્રતના પાંચ અતિચાર જાણવા જોઈએ પરંતુ તેમનું આચરણ કરવું જોઈએ નહીં. AL पांय मतिया२ मा प्रमाणे छे-(१) धन-धान्य प्रभापतिम (२) क्षेत्र-वास्तुप्रमाणाति (3) हि२९५-२१५ प्रभातम (४) द्विपह-तु०५६. પ્રમાણતિક્રમ અને મુખ્યપ્રમાણતિક્રમ. આપા
'दिसिव्वयस्स उढदिसि' या त० ४४
શ્રી તત્વાર્થ સૂત્ર ૨