Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४६
------------
-
तत्त्वार्थसूत्रे तत्त्वार्थदीपिका-पूर्व तावत्-स्थूलपाणातिपातादि विरमणलक्षण पश्वाणु. व्रतानां प्रत्येकं क्रमशः पञ्च-पञ्चातिचाराः प्रतिपादिता सम्पति-दिग्विरत्यादि सप्तशिक्षावताना प्रत्येक क्रमशः पञ्चपञ्चातिचारान् प्रतिपादयितुं प्रथमं दिग्विरतिलक्षणशिक्षाव्रतस्य पञ्चाविचारान् प्ररूपयति-'दिसिव्वयस्स उडदिसि परिमाणाहकमाइया पंच अइयारा-'इति, दिव्रतस्य पूर्वोक्तस्य दिग्विरतिलक्षणगुणवतरूपशिक्षाव्रतस्य ऊर्ध्वदिममाणतिक्रमादिकाः ऊर्ध्वदिक् प्रमाणातिक्रमः-१ आदिना-अधोदिममाणातिक्रम:-२ तिर्यगदिममाणातिक्रमः-३ क्षेत्रवृद्धिः-४ स्मृत्यन्तर्धानश्च ५ इत्येते पञ्चाविचारा आत्मनो मालिन्य कारका दुष्परिणतिविशेषा भवन्ति । तत्र-पूर्वादिदिक्षु गमनादौ-अभिग्रहा.
स्वार्थ-दिशावत के ऊर्ध्वदिशा प्रमाणातिक्रम आदि पांच अति. चार जानना चाहिए ॥४६॥
तत्त्वार्थदीपिका-इससे पहले स्थूलप्राणातिपात विरमण आदि पांच अणुव्रतों के क्रम से पांच-पांच अतिचारों का प्रतिपादन किया गया है, अब दिग्वत आदि सात शिक्षा व्रतों में से प्रत्येक के पांचअतिचारों का निरूपण करने के लिए सर्व प्रथम पहले दिगवत नामक शिक्षाव्रत के पांच अतिचारों का कथन करते हैं
दिगविरति नामक गुणव्रतरूप शिक्षाव्रत के पांच अतिचार हैं-(१) ऊर्ध्व दिशा-प्रमाणातिक्रम (२) अधोदिशाप्रमाणातिक्रम (३) तिर्यगदिशाप्रमाणातिक्रम (४) क्षेत्रवृद्धि और (५) स्मृति-अन्तर्धान । ये पांच अतिचार आत्मा को मलीन बनाने वाले दुष्परिणाम हैं।
સૂત્રાર્થ-દિશાવ્રતના ઉધ્વદિશા પ્રમાણતિકમ આદિ પાંચ અતિચાર જાણવા જોઈએ. પૂજા
તત્વાર્થદીપિકા-આનાથી પહેલા સ્થળપ્રાણાતિપાત વિરમણ આદિ પાંચ અણુવ્રતના ક્રમથી પાંચ-પાંચ અતિચારોનું પ્રતિપાદન કરવામાં આવ્યું છે, હવે દિગ્ગત આદિ સાત ગુણવત તથા શિક્ષાવ્રતમાંથી પ્રત્યેકના પાંચ-પાંચ અતિચારોનું નિરૂપણ કરવા માટે સર્વ પ્રથમ પહેલા દિગ્ગત નામક ગુણવ્રતના પાંચ અતિચારે કહીએ છીએ
દિગવિરતિ નામક ગુણવતરૂપ શિક્ષાવ્રતના પાંચ અતિચાર છે-(૧) SAE-प्रभाति म (२) माहिशाप्रभातम (3)
तिप्रमाणाતિકમ () ક્ષેત્રવૃદ્ધિ અને (૫) સ્મૃતિ-અન્તર્ધાન આ પાંચ અતિચાર આત્માને મલીન બનાવનારા દુષ્પરિણામ છે,
श्री तत्वार्थ सूत्र : २