Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका - नियुक्ति टीका अ. ७ स्. ४५ पञ्चमस्थाणुव्रतस्य पञ्चातिचारनि० ३४३ च्छ्रित- तदुभय भेदात्, तत्र खातं भूमि गृहादि, उच्छ्रितं प्रासाद-हर्म्यादि, खातो. च्छ्रितं तु भूमि गृहस्योपरिरचितमासादादि सन्निवेशः तेषां क्षेत्रवास्तूनां प्रमाणं तावत् प्रत्यख्यानकाले प्रतिज्ञातम् इयत्परिमितानि क्षेत्रानि वास्तूनि च मया परिगृह्यन्ते तदतिरिक्तस्य च प्रत्याख्यानं क्रियते आजीवनं आसंवत्सरंवा-आचतुमसि वा, इत्येवं रीत्या सङ्कल्पितक्षेत्रवास्तुप्रमाणातिरेकेण कालावध्यभ्यन्तरेएव क्षेत्रवास्तु ग्रहणं स्थूल परिग्रहविरमणलक्षणाऽणुव्रतस्य इन्छापरिमाणत्रत रूपरयाऽतिचारो भवति । एवं धनं गो महिष हस्त्यश्वाऽजाऽऽविकखरोष्ट्र प्रभृति चतुष्पदवर्गः, धान्यं - गोधूम शालियवत्रीहि मृद् माषतिलय कोद्रव स्मृति, सर्वमेत दुभयं श्रावण पंचमाऽणुव्रतधारिणा परिमितमेव ग्रहीतव्यम् । प्रमाणातिरेकेणं खात, उच्छ्रित और उभयरूप । तलघर आदि को खात वास्तु कहते हैं, महल - मकान आदि उच्छ्रिन कहलाते हैं और तलघर के ऊपर बने हुए महल - मकान आदि उभयरूप कहलाते हैं । प्रत्याख्यान करते समय क्षेत्र - वास्तु का परिमाण किया कि - 'इतनेही क्षेत्र और वास्तु मैं रक्खूंगा, इससे अधिक का प्रत्याख्यान करता हूं जीवनपर्यन्त, एक वर्ष तक अथवा चार मास तक इस प्रकार प्रतिज्ञात क्षेत्र और वास्तु के प्रमाण से अधिक उसी अवधि में ग्रहण कर लेना स्थूलपरिग्रह विरमण या इच्छापरिमाणरूप व्रत का अतिचार है ।
धन का अभिप्राय है गाय, भैंस, हाथी घोडा बकरी, भेड, गधा, ऊंट आदि चौपाये और धान्य का अर्थ है गेहूं, शालि, जौ, ब्रीहि, मूंग, उडद, तिल, कोदों आदि । पंचम अणुव्रत के धारक श्रावक को ये दोनों परिमित ही रखना चाहिए । प्रमाण से अधिक धनઆધારિત આદિને ખાત-વાસ્તુ કહે છે, મહેલ મકાન વગેરે ઉચ્છિત કહેવાય છે અને તલ ધરની ઉપર બનાવેલા મહેલ-મકાન આદિ ઉભયરૂપ કહેવાય છે. પચ્ચખાણ કરવાના સમયે ક્ષેત્ર-વાસ્તુનુ પરિમાણુ યુ કે-આટલા ખેતર અને મકાન હું રાખીશ, આનાથી વધારે ન રાખવાના હુંપચ્ચખાણ ધારણ કરૂ છું-જીવું ત્યાં સુધી, એક વર્ષ સુધી અથવા ચાર માસ સુધી આ રીતે પચ્ચખાણુ કરેલાં ક્ષેત્ર અને વાસ્તુના પ્રમાણથી અધિક, તેજ મર્યાદામાં ગ્રહણ કરવા, સ્થૂળપરિગ્રહ વિરમણુ અથવા ઇચ્છાપરિમાણુ રૂપ વ્રતના અતિચાર છે. घननो आशय छे, गाय, लेंस, हाथी, घोडा, घेटां, मार्श, अँट, ગધેડા વગેર ચેપગા અને ધાન્યના અથ છે ઘઉં, ડાંગર, જવ, ચેખા, મગ, અડદ, તલ, કાદરા વગેરે પાંચમા અણુવ્રતના ધારક શ્રાવકે આ બન્ને
શ્રી તત્વાર્થ સૂત્ર : ૨