Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૩૮
तत्त्वार्थसूत्रे मूलम्-पंचमरस खित्तवत्थप्पमाणाइकमाइया पंच अइयारा॥४५॥ छाया--'पंचमस्य क्षेत्र वास्तु पमाणातिक्रमादिकाः पञ्चातिचाराः॥४५॥
तत्वार्थदीपिका--पूर्वसूत्रे क्रमप्राप्तस्य चतुर्थाणुव्रतस्य स्थूलमैथुननिवृत्तिरूपस्य स्वदारसन्तोषात्मकस्य इत्वरिकापरिगृहीतागमनादिकाः पञ्चातिचारा मरूपिताः, सम्पति-क्रमागतस्य पश्चमाणुव्रतस्य स्थूल परिग्रहविरमणलक्षणस्य क्षेत्र वास्तु प्रमाणातिकमादीन पञ्चातिचारान् प्ररूपयितुमाह-'पंचमस्स' इत्यादि पश्चमस्य स्थूल परिग्रहविरतिलक्षणाऽणुव्रतस्य क्षेत्र वास्तु प्रमाणातिक्रमादिकाः, क्षेत्र वास्तु प्रमाणातिक्रमः १ आदिना-हिरण्य सुवर्णप्रमाणातिक्रमः २ धनधान्य प्रमाणातिक्रमः ३ द्विपदचतुष्पदप्रमाणतिक्रमः ४ कुप्य प्रमाणातिक्रमश्च ५ इत्येते
'पंचमस्स खित्त' ॥४५॥
सूत्रार्थ--पांचवें परिग्रह परिमाणवत के क्षेत्र वास्तु प्रमाणातिक्रम आदि पांच अतिचार हैं ॥४५॥
तत्वार्थदीपिका--पूर्व सूत्र में क्रम प्राप्त चौथे अणुव्रत स्थूल मैथुन निवृत्ति रूप तथा स्वदार सन्तोषात्मक के इत्वारिका परिगृहीतागमन
आदि पांच अतिचारों का प्ररूपण किया गया, अव क्रमागत स्थूलपरिग्रह विरमण रूप पांचवें अणुव्रत के क्षेत्र वास्तु प्रमाणातिक्रम आदि पांच अतिचारों का प्रतिपादन करते हैं
पांचवें स्थूलपरिग्रह विरति नामक अणुव्रत के पांव अतिचार हैं, यथा-(१) क्षेत्र वास्तु प्रमाणातिक्रम (२) हिरण्य सुवर्ण प्रमाणातिक्रम (३) धन धान्य प्रमाणातिक्रम (४) द्विपदचतुष्पदप्रमाणातिक्रम और (५)
'पंचमस्स खित्तवत्थप्पमाणाइक्कमाइया' त्याल
સૂત્રાર્થ–પાંચમા પરિગ્રહ પરિમાણવ્રતના ક્ષેત્રવાસ્તુ પ્રમાણાતિક્રમ આદિ પાંચ અતિચાર છે. ૪પ
તત્ત્વાર્થદીપિકા–પૂર્વસૂત્રમાં ક્રમ પ્રાપ્ત થા અણુવ્રત સ્થૂળમૈથુન નિવૃત્તિ રૂ૫ તથા સ્વદારસંdષાત્મક ઈરિકાપગૃિહીતાગમન આદિ પાંચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું, હવે ક્રમ પ્રાપ્ત સ્થૂળ પરિગૃહવિરમણ રૂપ પાંચમાં અણુવ્રતના ક્ષેત્રવાતુમાણતિક્રમ આદિ પાંચ અતિચારોનું પ્રતિપાદન કરીએ છીએ
પાંચમાં રશૂળપરિગ્રહવિરતિ નામક અણુવ્રતનાં પાંચ અતિચાર છે જેવા 3-(1) वास्तुप्रभातम (२) हि२९यसुपए प्रभायाति (3) धन. ધાન્ય પ્રમાણતિક્રમ (૪) દ્વિપદચતુષદપ્રમાણતિક્રમ અને (૫) કુખ્યપ્રમાણ
श्री तत्वार्थ सूत्र : २