Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७१.१० सम्यग्दृष्टे: पञ्चातिचारनिरूपणम् २९७ भवति मम्यक्त्वे शुद्धव ब्रशुद्धिर्भवति, सम्यक्त्वे निरति चारे सत्येव व्रतीमय. तोति सम्यक्त्वस्याऽतिचारान् प्रतिपादयितुमाह-संमत्तस्स संकाइया पंच अइयारा' इति, सम्यक्त्वस्य-सम्पग्दर्शनस्य शङ्कादिका:-शङ्का, ऽऽदिपदेनकांक्षा विचिकित्सापरपाषण्डपशंसापरपापण्डसंस्तववेत्येते पञ्चाऽतिचाराः मोहनौयकर्मणो वैचित्र्या दात्मनः परिणतिविशेषा मालिन्यतारूपा दोषा भवन्ति । तथा च-निःशङ्कितत्वादिभिः सम्यग्दर्शनविशुद्धिर्भवति, शङ्काकांक्षा विचिकि सादिमिश्च सम्यग्दर्शनस्याऽविशुद्धिः । तत्र-शङ्का अहंदुपदिष्टेषु सत्येषु सर्वतो देशतो वात्सल्यतया संशयकरणम्, सम्एक्स्वेहि कांचिदपि शङ्का न कृत्वा निःशंकतया तद्रक्षणीयम् । काङ्क्षा-पर्वतो देशतश्च मिथ्यादर्शनस्याऽभिलाषः। है, वह निश्चय ही व्रती नहीं हो सकता नगीपन सम्यगदर्शन मूलक है। व्रती निश्चितरूप से सम्यक्त्ववान ही होता है । सम्यक्त्व के शुद्ध होने पर ही ब्रगे की शुद्धि होती है। निरतिचार सम्यक्त्व के होने पर ही ब्री होता है, अतएव सम्यक्त्व के अतिचारों का प्रतिपादन करते हैं
सम्यक्त्व के शंका आदि पांच अतिचार हैं 'आदि पद से कांक्षा विचिकित्सा, परपाषण्ड प्रशंसा और परपाषण्ड संस्तच अतिचारों का ग्रहण होता है। मोहनीय कर्म की विचित्रता से आत्मपरिणति विशेष मलीनता रूप दोष होते हैं, अतः निःशंकितत्व आदि से सम्यगदर्शन की विशुद्धि होती है और शंका, कक्षिा, विचिकित्सा आदि सम्यग्द. र्शन की अशुद्धि होती है। ___ अर्हन्त भगवान द्वारा उपदिष्ट तत्वों में सर्वदेश से या एकदेश से संशय करना शंका है। सम्पत्व में कुछ भी शंका न करके, निः સમ્યક્દર્શન મૂળક છે વ્રત નિશ્ચિતપણે શ્રદ્ધાવાન જ હોય છે. સમ્યકૃત્વ શુદ્ધિ હોય તે જ વ્રતની શુદ્ધિ થાય છે. નિરતિચાર સમ્યકત્વ હોય ત્યારે જ વતી થઈ શકાય છે આથી સમ્યક્ત્વના અતિચારોનું પ્રતિપાદન કરીએ છીએ
सभ्यत्वना मेरे पांय मतियार छे. 'माह पढ़या siक्षा, GAકિત્સા, પરપાવંડ પ્રશંસા અને પરપાવંડ સંતવ અતિચારેનું ગ્રહણ થાય છે. મોહનીય કર્મની વિચિત્રતાથી આત્મપરિણતિ વિશેષ મલીનતા રૂ૫ રેષ ઉતપન્ન થાય છે આથી નિ શકિતત્ત્વ આદિથી સમ્યક્દર્શનની વિશુદ્ધિ થાય છે અને શંકા કક્ષા વિચિકિત્સા વગેરેથી સમ્યક દર્શનની અશુદ્ધિ થાય છે.
અહંત ભગવાન દ્વારા ઉપદિષ્ટ તમાં સર્વદેશથી અથવા એક દેશથી સંશય કરે એ શંકા કહેવાય છે. સમ્યકત્વમાં કોઈ પણ પ્રકારની
त ३८
શ્રી તત્વાર્થ સૂત્ર : ૨