Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३६
तत्त्वार्थस्त्रे श्व ७ त्येवं सप्तपरीपहा अवगन्तव्या तथा च-चरित्रमोहनीयकर्मोदयेन अचेलपरी. पहा अरतिपरिषहः स्त्रीपरीषहः, निषधापरीषहः आक्रोशपरीषहः याचनापरिपहा सत्कारपुरस्कारपरीषहश्च संजायते अथ पुंवेदोदयादिहेतुकत्वात् अचेलाहर तिस्ठ्याक्रोश याचना सत्कार पुरस्काराणां मोहोदय हेतुकस्वेऽपि निषधायाः कथं मोहोदय हेतुकत्वमितिचेत-? अत्रोच्यते-चारित्रमोहोदये सति प्राणिपीडा परिणामस्य संजायमानतया प्राणिपीडा परिहार्थत्वेन निषधायाः अपि मोहनीय निमित्तकत्वं सम्भवति । तथा च-निषीदन्ति-उपविशन्ति यस्यां सा निषद्याउपवेशनादिभूमि रिति रीत्या चारित्रमोहनीय कर्मोदये सति भयोदयात्तत्स्थाना सेवित्वरूपो निषद्यापरीषहो भवति ॥१४॥ (४) निषद्या (५) आक्रोश (६) याचना (७) सत्कार पुरस्कार । इस प्रकार चारित्रमोहनीय कर्म के उदय से अचेलपरीषह, अरतिपरीषह, स्त्री परीषह, निषद्यापरीषह, आक्रोशपरीषह, याचनापरीषह, और सत्कार पुरस्कारपरीषह उत्पन्न होते हैं।
शंका-अचेल, अरति, स्त्री, आक्रोश, याचना और सत्कार पुरस्कार पुरुषवेद आदि के उदय से होते हैं, इस कारण उन्हें मोहोदय हेतुक कहा जा सकता है, मगर निषद्यापरीषह को मोहोदय हेतुक कैसे कह सकते हैं ?
समाधान-चारित्रमोहनीय कर्म के उदय से प्राणियों को पीडा पहुंचाने का परिणाम उत्पन्न होता है और निषद्या प्राणिपीड़ा का परिहार करने के लिए है, अतएव उसे मोहनिमित्तक कह सहते हैं। जिसमें निषीदन-उपवेशन अर्थात् ठहरना-बैठना आदि किया जाय वह निषद्या कहलाती है । चारित्रमोहनीय कर्म का उदय होने पर भय के (५) माहौस (6) यायना (७) स४२ पु२२४१२ मा यात्रि मानीय કર્મના ઉદયથી અચેલ પરીષહ, અરતિપરીષહ, સ્ત્રી પરષહ નિષઘાપરિષહ, આક્રોશપરીષહ, યાચનાપરીષહ અને સત્કાર પુરસ્કાર પરીષહ ઉત્પન્ન થાય છે.
શંકા-અચેલ, અરતિ, સ્ત્રી, આકાશ, યાચના અને સત્કાર પુરસ્કાર પુરૂષદ આદિના ઉદયથી થાય છે આથી તેમને માદય હેતુક કહી શકાય છે, પરંતુ નિષદ્યાપરીષહને મહોદયહેતુક કેવી રીતે કહી શકાય?
સમાધાન-ચારિત્ર મે હનીય કર્મના ઉદયથી પ્રાણિઓને દુઃખ પહોંચાડવાનું પરિણામ ઉત્પન્ન થાય છે અને નિષદ્યા પ્રણિપીડાને પરિહાર કરવા માટે છે, આથી તેને મેહ નિમિત્તક કહી શકીએ છીએ. જેમાં નિષદનઉપવેશન અર્થાત્ કાવું બેવું વગેરે કરવામાં આવે તે નિષદ્યા કહેવાય
શ્રી તત્વાર્થ સૂત્રઃ ૨