Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-तयुक्ति टीका अ. ७ स. १५ वेदनीयकौदये एकादशपरीषहाः २३९
मूलम्-वेयणिजे सेसा एक्कारस परीसहा ॥१५॥ छाया-'वेदनीये शेषा एकादश परीषहाः- ॥१५॥
तत्वार्थदीपिका-पूर्व सूत्रे-चारित्रमोहनीय कर्मोदयेनाऽचेल ऽरतिस्त्रीनिषद्यादि सप्तपरीषहा भवन्तीति प्ररूपितम्, सम्पति-वेदनीयकर्मोदयेन शेषा. एकादश परीषहा भवन्तीति मरूपयितुमाह 'वेयणिज्जे सेसा एकारस परीसहा' इति । वेदनीये वेदनीयकर्मोदये सति शेषा एकादश परीषहा भवन्ति, आनुपूा क्षुपिपासा शीतोष्णदंशमशक परीषहाः चर्याशय्यावधोरोगस्तृणस्पर्शो मल इत्येवं षट्, संकलनया-एकादशपरीषहा भवन्ति । तथा च वेदनीयकर्मोदयेन क्षुत्पिपासा-शीतोष्णदंशमशकचर्या-शय्या वध-रोगतृण--स्पर्श-मलपरीषहाः सम्भवन्तीति भावः ॥१५।
तत्त्वार्थनियुक्ति:-पूर्व तावद्-ज्ञानावरणीय दर्शनमोहनीयचारित्रमोह. नीयकर्मोदयेन क्रमश:-प्रज्ञाऽज्ञानद्वयम्, दर्शनालाभद्वयम्, अचेलारत्यादया 'वेयणिज्जे सेसा एकारस' इत्यादि। सूत्रार्थ-शेष ग्यारह परीषह वेदनीयकर्म के उदय से होते हैं ॥१५॥
तत्त्वार्थदीपिका--पूर्व सूत्र में प्रतिपादन किया गया है कि चारित्र मोहनीय कर्म के उदय से अचे, अरति, स्त्री, निषया आदि सात परीपह होते हैं अब वेदनीय कर्म के उदय से होने वाले ग्यारह परीपहों का प्रतिपादन करते हैं
शेष ग्यारह परीषह वेदनीय कर्म का उदय होने पर उत्पन्न होते हैं। वे इस प्रकार हैं- (१) क्षुधा (२) पिसा (३) शीत (४) उष्ण (५) दंशमशक (६) चर्या (७) शरया (८) वध (९) रोग (१०) तृणस्पर्श और मल परीषह ॥१५॥ _ 'वेयणिज्जे सेसा एक्कारसपरीसहा'
સૂત્રાર્થ-શેષ અગીયાર વેદનીય કર્મના ઉદયથી થાય છે. ૧૫
તત્વાર્થદીપિકા–પૂર્વસૂત્રમાં પ્રતિપાદન કરવામાં આવ્યું છે કે ચારિત્ર મોહનીય કર્મના ઉદયથી અચેલ, અરતિ, સ્ત્રી, નિષદ્યા આદિ સાત પરીષહ થાય છે, હવે વેદનીય કર્મના ઉદયથી થનારા અગીયાર પરીષહોનું પ્રતિપાદન કરીએ છીએ
શેષ અગીયાર પરીષહ વેદનીય કર્મને ઉદય થવાથી ઉત્પન્ન થાય છે. ते ॥ प्रभारी है-(१) क्षुधा (२) पिस (3) शीत (४) GY (4) (५) शमश५ (6) यर्या (७) । (८) १५ (१०) तृणु-५श ने ૧૧) મલપરીષહ. w૧પ
श्री तत्वार्थ सूत्र : २