Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ. ७ स. ६ अनुप्रेक्षास्वरूपनिरूपणम् १५९ नुप्रेक्षा, तथा चिन्तयतो बोधि प्राप्य प्रमादो न कदाचिदपि भवति ११ एवंधमोपदेष्टाऽर्हन, तदुपदिष्टो धर्मोऽहिंसादिलक्षणो विनयमूलः क्षमावलो ब्रह्मचर्यगुप्त उपशमप्रधानो निष्परिग्रहितालम्बनो वर्तते, तल्लाभान्मोक्षपाप्तिर्भवतीति चिन्तनं धर्म साधकानुप्रेक्षा, एवं-चिन्तयतः खलु धर्मानुरागा त्सततं तदाराधने यत्नपरो भवतीति भावः तथा चा-ऽनया खलु द्वादशविधयाऽनुप्रेक्षया कर्मास्त्रयनिरोधरूपसंवरो भवतीति बोध्यम् १२।। ___ इन्द्रियकषाय क्रोध-मान-माया-लोभप्राणातिपातादयः कर्मास्रवकारणरूपाः सन्ति स्पर्शनादीनि-इन्द्रियाणि पतङ्गमातङ्गकुरङ्गभृङ्गमीनादीन् पाणिनो बन्धव्यसनार्णवे पातयन्ति । कषायादयोऽपि-बधबन्धपरिक्लेशादीन् उत्पादयन्ति नरकादि गतिषु च नानाविधदुःखपज्वलितासु परिभ्रमयन्ति, इत्येवमास्रवदोषानुचिन्तनमास्त्रानुप्रेक्षा उच्यते-एवं भावादेतः क्षमादिषु श्रेयस्त्वमावो न पच्युतो भवति, सर्व एते आस्रवदोषाः कूर्मवत् संवृतात्मनो न सम्भवन्ति ७ एवं-संवरगुणानुचिन्तनं संवरानुप्रेक्षा, यथा-समुद्रे नावो विवरपिधानाभावे क्रमशो विरतः प्रविष्टजलाभिप्लवे सति नावारूढानामवश्यं विनाशो भवेत् विवरपिधाने तु-निरुपद्रवामिष्टदेशान्तरप्राप्तिः, एवं-कर्मागमास्रवद्वारसंवरणे सति श्रेया पतिबन्धो न भवति । उक्तश्चोत्तराध्ययने त्रयोविंशत्यध्ययने एकसप्ततिगाथायाम्
'जा उ अस्ताविणी नावा-न सा पारस्स गामिणी। जाय निस्साधिणीनावा-सा उपारस्स ग्रामिणी ॥१॥ या तु आस्राविणी नौका-न सा पारस्य गामिणी ।
या च निःस्राविणी नौका-सा तु पारस्य गामिनी ॥१॥ (११) बोधिदुर्लभानुप्रेक्षा-इस संसार में प्रथम तो मनुष्यभव की प्राप्ति दुर्लभ है। कदाचित् पुण्ययोग से वह प्राप्त हो जाय तो समाधि प्राप्त करका कठिन है। उसके होने पर बोधिलाभ सफल होता है। ऐसा विचार करना बोधिदुर्लभानुप्रेक्षा है। जो ऐसा चिन्तन करता है वह बोधि को प्राप्त करके कदापि प्रमाद नहीं करता।
(૧૧) ધિદુર્લભાનુપ્રેક્ષા-આ સંસારમાં પ્રથમ તે મનુષ્યભવની પ્રાપ્તિ દુર્લભ છે. કદાચિત પુ ગથી તે પ્રાપ્ત થઈ જાય તે સમાધિ પ્રાપ્ત કરવી કઠણ છે. તેના અસ્તિત્વથી જ બધિલાભ સફળ થાય છે એ વિચાર કરે બે ધિદુર્લભાનુપ્રેક્ષા છે. જે આવું ચિન્તન કરે છે તે બેધિને પ્રાપ્ત કરીને કયારેય પણ પ્રમાદ સેવતા નથી.
શ્રી તત્વાર્થ સૂત્રઃ ૨