Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ रु. ११ बादरसंपराये सर्वपरीषहसद्भावः २२७ तत्र-पादरसम्परायग्रहणेन न केवलं नवममेव गुणस्थानं ग्रहीतव्यम्, अपितुअर्थनिर्देशसामा प्रमत्तसंयताऽपमत्त संयतापूर्वकरणाऽनिवृत्तिकरणगुणस्यान चतुष्टयं संग्राह्यम् । तथा च-प्रमत्तसंयतादिषु अजीर्ण क्रोधादि कषाय दोषस्यात् क्षुत्पिपासादयः सर्वे परीषहाः सम्भवन्ति । एवञ्च-सामायिक च्छेदोपस्थापनीयपरिहारविशुद्धि संयमेषु खलु चारित्रलक्षणेषु प्रत्येकं सर्वेषामपि क्षुत् पिपासादीनां सम्भवोऽवगन्तव्यः ॥११॥
तत्यार्थनियुक्तिः-पूर्व तावत्-यथायथं सूक्ष्मसाम्परायेषु व्यस्ता क्षुत्पि पासादयः परीषहाः प्रतिपादिताः सम्पति-बादरसम्परायेषु स्थूल क्रोधादि कषाययुक्तेषु प्रमत्तसंयतादिषु एकत्रैव समस्तरूपेण द्वाविंशतिविधान तान् परीषहान् मरूपयितुमाह-'सव्वे परीसहा वादरसंपराए' इति । बादरसम्पराये बादरः-स्थूलः सम्परायः क्रोधमानमायादि कषायोदयो यस्य तस्मिन्-बादर ही ग्रहण नहीं करना चाहिए किन्तु अर्थ निर्देश के अनुसार प्रमत्त. संयत, अप्रमत्तसंयत, अपूर्व करण और अनिवृत्तिकरण नामक चार गुणस्थान पाले संयतों का ग्रहण करना चाहिए। इन चारों गुणस्थानों में बादर संज्वलन कषाय का सदभाव रहता है । अतएव उनको क्षुधा पिपासा आदि सभी परीषह हो सकते हैं। इस प्रकार सामायिक, छेदोपस्थापन और परिहार विशुद्धि चारित्र वालों में सभी परीषहों का सद्भाव समझना चाहिए ॥११॥ __तत्वार्थनियुक्ति-पहले सूक्ष्मसम्पराय आदि में क्षुधा पिपासा
आदि असमस्न परीषहों का प्रतिपादन किया गया, अब बादर सम्प. राय अर्थात् स्थूल क्रोध आदि कषायों से युक्त प्रमत्तसंयत आदि में सभी-बाईसों-परीषहों का विधान करते हैंનહીં પરંતુ અર્થનિશ અનુસાર પ્રમત્તસંયત, અપ્રમત્તસંવત, અપૂર્વકરણઅને અનિવૃત્તિકરણ નામના ચાર ગુણસ્થાનવાળા સંયતનું ગ્રહણ કરવું જોઈએ. આ ચારે ગુણસ્થાનમાં બાદર સંજવલન કષાયને સદૂભાવ રહે છે આથી તેમને સુધા પિપાસા આદિ બધાં જ પરીષહ થઈ શકે છે. આથી સામાયિક છેદેપસ્થાપન અને પરિહાર વિશુદ્ધિ ચારિત્રવાળાઓમાં બધાં પરીષહેને સદૂભાવ સમજ. ૧૧
તત્વાર્થનિર્યુક્તિ–પહેલા સૂમસમ્પરાય આદિમાં ક્ષુધા પિપાસા આદિ અસમત પરીષહનું પ્રતિપાદન કરવામાં આવ્યું, હવે બાદશ સમ્પરાય અર્થાત્ સ્થૂળ ક્રિોધ આદિ કષાયથી યુક્ત પ્રમત્ત યત આદિમાં બધાં બાવીસ પરીષહાનું વિધાન કરીએ છીએ
श्री तत्वार्थ सूत्र : २