Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
2
007---
-
-
-----
-
-
तत्त्वार्थस्त्रे (तान) अभिभूय भिक्षाचर्यायो परिव्रजन (तैः) स्पृष्टः नो विनिहन्यात् (तैराहतो न थत) इति । स्थानाङ्गे ५-स्थाने १-उद्देशके ४०९ सत्रे चोक्तम्-‘पंचहि ठाणेहि उदिन्ने परीसमोरसम्गे सम्मं सहेजा-ममं च णं सम्म सहमाणस्स उपव अहियासेमाणस्स किं मन्ने कज्जा ? एगंतसो मे निज्जरा कजा' __ाया-पञ्चभिः स्थान रुदीर्णान् परीषहोपसर्गान् सहेत-मम च खलु महमानस्य यावत्-अध्यक्स्यतः किं मन्ये क्रियते-? एकान्तशो मे निर्जरा कियते इति ॥७॥
मूलम् ते बावीसविहा, छहा पिवासाइ भेयओ ॥८॥ छाया-ते द्वाविंशतिविधाः क्षुधा-विपासादि भेदत:-८॥
तत्यार्थ दीपिका-पूर्वसत्रे-संवरस्य हेतुभूतपरीषहस्वरूपं प्ररूपितम्, जान कर, जीत कर, एवं अभिभूत करके भिक्षाचर्या के लिए अटन करता हुआ भिक्षु, उनसे स्पृष्ट होकर आघात को प्राप्त नहीं होता।
स्थानांगसूत्र के पांचवें स्थान के प्रथम उद्देशक के ४०९ वें सूत्र में भी कहा है
पांच कारणों से उदय में आए परीषहों उपसगों को सम्यक् प्रकार सहन करना चाहिए-मैं अगर सम्यक् प्रकार से सहन करूंगा यावत् अध्यासन करूंगा तो मुझे किस फल की प्राप्ति होगी ? मुझे एकान्ततः मिर्जरा की प्राप्ति होगी ॥७॥
'ते बावीसविहा छुहा पिपासाई' इत्यादि। सूत्रार्थ-क्षुधा पिपासा आदि के भेद से परीषह वाईस है ॥८॥
तत्वार्थदीपिका-पूर्वमूत्र में संबर के कारणभूत परीषद के स्वरूप અને અભિભૂત કરીને ભિક્ષા માટે અટન કરતા થકે ભિક્ષુ, તેમનાથી રસ્કૃષ્ટ થઈને આઘાતને પ્રાપ્ત થતું નથી.
સ્થાનાંગસૂત્રના પાંચમા સ્થાનના પ્રથમ ઉદેશકના ૪૦માં સૂત્રમાં પણ
- પાંચ કારણેથી ઉદયમાં આવેલા પરીષહ અને ઉપસર્ગોને સમ્યફ પ્રકારથી સહન કરવા જોઈએ-હું જે સમ્યફ પ્રકારથી સહન કરીશ, અધ્યવસાન કરી તે મને ક્યા ફળની પ્રાપ્તિ થશે ? મને એકાત્તતઃ નિજાની प्राप्ति य. ॥७॥
'ते बावीसविहा, छुहा पिपासा' त्या સુત્રાર્થ–સુધા પિપાસા આદિના ભેદથી પરિષહ બાવીસ છે. ૮ તત્યાથદીપિકા-પૂર્વ સૂત્રમાં સંવરના કારણભૂત પરીષહના સ્વરૂપનું પ્રતિ
श्री तत्वार्थ सूत्र : २