Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ. ७ स. ८ परोषहमेदनिरूपणम्
१८५ तम्पति-तस्य भेदान् मरूपयितुमाह-'ते बावीसविहा' इत्यादि, पूर्वसूत्रोक्ताः परीपहाः द्वाविंशतिविधाः सन्ति तद्यथा-क्षुधापरीवहः १ पिपासापरीषहः-२ आदिना-शीतपरीपहः-३ उष्ण परीषहः-४ दंशमशकपरीषहः-५ अचेलपरीपहा ६ अरतिपरीषहः-७ स्वीपरीषहः-८ चर्यापरीषहा-९ निषधापरीषहः-१० राव्यापरीषहः-११ आक्रोशपरीषहः-१२ वधपरीषहः-१३ याचनापरीषहा-१५ अलाभपरीषहः १५ रोगपरीषहः-१६ तृणस्पर्शपरीषहः-१७ जल्लमल्लपरीषहः-१८ सत्कारपुरस्कारपरीषहः-१९ प्रज्ञापरीषहः-२० अज्ञानपरीषहा-२१ दर्शनप. रोषहः-२२ इत्येवं भेदात्-द्वाविंशतिविधाः परीषहा भवन्ति । तथा च-क्षुत्पिपासादीनां द्वाविंशतिपरीपहाणां सहनं मोक्षार्थिभिरवश्यं कर्तव्यम्, तत्र-निरवथा का प्रतिपादन किया गया, अब परीषह के भेदों की प्ररूपणा करने के लिए कहते हैं
पूर्वसूत्र में कथित परीषह बाईस प्रकार के है । ये प्रकार ये हैं(१) क्षुधा परीषह (२) विपासा परीषह (३) शीतपरीषद (४) उष्ण परी. षह (५) दंशमशकपरीषह (६) अचेलपरीषह (७) अरतिपरीषह (८) स्त्रीपरीषह (९) चर्यापरीषह (१०) निषद्यापरीषह (११) शय्यापरीषह (१२) आक्रोशपरीषह (१३) वधपरीषह (१४) याचनापरीषह (१५) अलाभपरीषह (१६) रोगपरीषह (१७) तृणस्पर्शपरीषह (१८) जल्ल. मलपरीषह (१९) सत्कार पुरस्कारपरीषह (२०) प्रज्ञापरीषह (२१) अज्ञानपरीषह और (२२) दर्शनपरीषह । मोक्षाभिलाषी पुरुषों को क्षुधा पिपासा आदि वाईस परीषहों को अवश्य ही सहन करना चाहिए । इन परीषहों का स्वरूप इस प्रकार है
(१) क्षुधापरीषह--जो साधु निर्दोष आहार की गवेषणा करने પાદન કરવામાં આવ્યું હવે પરીષહનાં ભેદની પ્રરૂપણ કરવા માટે કહીએ છીએ.
પૂર્વ સૂત્રમાં કથિત પરીષહ બાવીશ પ્રકારના છે. આ પ્રમાણે છે-(૧) क्षुधापरीषड (२) पिपासापरीष (3) शीतपरीष (४) GYANष8 (५)
शमशेष (6) भयेसरी५७ (७) मति५५० (८) स्त्रीपरीष (6) निषधापरीष (१०) र्यापरीष (११) शय्यापरीष (१२) मोसपशेषड (१४) यायना५शेष (१५) सायरीषड (१६) शरीष (१७) तृ५२५५'પરીષહ (૧૮) જ લમલપરીષહ (૧૯) સત્કારપુરસ્કાર પરીષહ (૨૦) પ્રજ્ઞાપરીષહ (૨૧) અજ્ઞાનપરીષહ (૨૨) દર્શનપરીષહ. મેક્ષાભિલાષી પુરૂએ સુધા પિપાસા આદિ બાવીશ પરષોને અવશ્ય જ સહન કરવા જોઈએ. આ પરીષહનું સ્વરૂપ આ પ્રમાણે છે| (૧) સુધાપરીષહ-જે સાધુ નિર્દોષ આહારની ગવેષણ કરનાર છે,
श्री तत्वार्थ सूत्र : २