Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका नियुक्ति टीका अ.६ स. ११ देवायुमासवनिरूपणम् १०३ निरोधेन च भवति। बालस्य-मृदस्याऽतत्वे तत्वाऽभिनिवेशवृत्तस्य तपः भृगुपातजलमवेशाऽग्निपवेशादि बालतपः सरागस्य, एतानि पूर्वोदितानि देवस्य देवसम्बध्यायुषो देवायुनिबन्धस्याऽऽसवा भवन्ति, एतैर्देवायुर्वन्धो भवतीति भावः।सू.११॥ ॥ इति श्री विश्वविख्यात-जगवल्लम-मसिद्धवाचक-पश्चदशभाषा
कलितललितकलापालापकमविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर -पूज्यश्री घासिलालबतिविरचितस्या श्री
दीपिका-नियुक्तिव्याख्योपेतस्य "तत्वार्थसूत्रस्य" षष्ठोऽध्याय:
समाप्तः । ६॥ चाल अर्थात् मूढ जीव का तप बाल नप कहलाता है। तात्पर्य यह है कि कुतत्व को तत्व समझने वाला कोई अज्ञानी पुरुष ऊपर से गिरता है, जलसमाधि या अग्निसमाधि लेता है, उसका यह कृत्य बालतप कहलाता है। ये सव देवायु के आस्रव हैं अर्थात् बन्धके कारण है ॥११॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "तत्वार्थसूत्र" की दीपिका-नियुक्ति व्याख्या का
छठा अध्याय समाप्त ॥६॥ બાલ અર્થાત મુઢ જીવનું તપ બાલતપ કહેવાય છે. તાત્પર્ય એ છે કે કુતત્વને તરત સમજનાર કોઈ અજ્ઞાની પુરૂષ ઉપરથી નીચે પછડાય છે, જળસમાધિ અથવા અગ્નિસ્નાન કરે છે તેનું આવું કૃત્વ બાલતપ કહેવાય છે આ બધાં દેવાયુના આસવ છે અર્થાત્ બન્ધના કારણ છે ૧૧ જૈનાચાર્ય જનધર્મદિવાકર શ્રી પૂજ્ય શ્રી ઘાસીલાલજી મહારાજકૃત “તત્વાર્થસૂત્ર'ની દીપિકા-નિર્યુક્તિ વ્યાખ્યાને છઠો અધ્યાય સમાપ્ત દા
श्री तत्वार्थ सूत्र : २