Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतागसूत्र ____ अन्वयार्थः-(ताय) हे ताद (एहि) एहि आगच्छ (घरं जामो) गृहं यामः गच्छामः (माय) मा त्वं किमपि कार्य करिष्यसि (वयं) व्यं (कम्मसहा) कर्मसहा-सर्वकार्य तब करिष्यामः (ताय) हे तात (वित्तीयं पि) द्वितीयमपि-द्वितीयवारम् (पासामो) पश्यामः सर्व कार्यम् (ताव) तावत् (सयं) स्वकम् (गिह) गृहम् (जामु) यामः गच्छाम इति ॥६॥
टीका--'ताय' हे तात ! त्वमसि कार्येऽतिभीरुरिति जानामि, तथापि 'एहि' आगच्छ 'घरं जामो' गृहं वामः, 'माय' मा स्वम् । पुत्र ! चल गृहम् । गृहकर्मत्वया किमपि न कर्त्तव्यम् , क्यमेव सकलकार्य करिष्यामः, कार्यभया___ शब्दार्थ--'ताय-तात' हे तात ! 'एहि-एहि' आवो 'घरं जामोगृहं याम:' घर जावें 'माय-मा स्वम्' अब तू कोई काम मत करना "वयं-अयम्' हम लोग 'कम्मसहा-कर्मसहाः' तुम्हारा सब काम करेंगे "ताय-तात' हे तात ! 'वितीयंपि-द्वितीयमपि' दूसरी बार पासामो'पश्यामः' घरका कार्य हम देखेंगे 'ताव-ताश्त्' इसलिये 'सयं-स्वकम्' अपने 'गिह-गृहम् घर 'जानु-धान' जावे ॥६॥
अन्वयार्थ-हे पुत्र | आओ घर चलें तुम कुछ भी काम मत करना हम तुम्हारा सब काम करदेंगे हे पुत्र ! अबकी बार हम सब काम कर दिया करेंगे। चलो, अपने घर चलें ॥६॥ ' टीकार्थ-हे पुत्र ! में जानता हूँ शि तुम काम करने से बहुत डरते हो । फिर भी चलो,घर चले। तुम घर का काम बिल्कुल मत करना।
"शीर्थ-'ताय-तात' 8 तात! 'एहि-एहि' मा घरजामो-गृहं यामः' ३२ १ 'माय-मा त्वम् तु मन शश. 'वयं-वयम्' भने सो 'कम्मसहा-कर्मसहा.' तमा३' मधु म ४शशु' 'ताय-तात' हे ad1 'वितीयंशि-द्वितीयमंपि' भी २ 'पासामो-पश्यामः' तमा३ य सभे । 'तात्र-तावन्' मेटा माटे 'सय-स्वकम' पोताना 'गिह-गृहम्' धरे 'जामु-याम.' ४४. !.६
સૂત્રાર્થ–હે પુત્ર! ચાલ, ઘેર ચાલ્યા આવ તારે કંઈ પણ કામ કરવું પડશે નહીં. અમે તારું સઘળું કામ કરી દઈશું હે પુત્ર! હવેથી તારું બધું કામ અમે જ કરી દઈશું. માટે સાધુને વેષ છેડી દઈને આપણે ઘેર પાછા ફર. 1 ટીકાર્ય–પિતા આદિ સ્વજને તે મુનિને કહે છે કે હે પુત્ર! તને કામ કરતાં બહુ ડર લાગે છે, તે હું જાણું છું. તું ઘેર ચાલ, તારે ઘરનું કામ