Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०
सूत्रकृतासूत्रे ___ अन्वयार्थः--(ताय) तात-(ते पुत्ता) ते पुत्राः (उत्तर।) उनरा: उत्तरोत्तर जाताः (महुरुल्लावा) मधुरालापा:मधुरभाषिणः (खुड्डुया) क्षुल्लकाअल्पवयस्काः सन्ति (ताय) हे तात ! (ते भारिया) ते भार्या पत्नी (णवा) नवानवीना नवयौवनेत्यर्थः (सा) सा तव भार्या (अन्न) अन्यम् (जणं) जनम् परपुरुषं प्रति (मा गमे) मागच्छेदेवं कुरु ॥५॥
टीका-'ताय' तात हे पुत्र ! 'ते पुना' ते तव पुत्राः 'उत्तरा' उत्तरा:= उत्तरोत्तरं समुत्पद्यमानाः क्रमेण जाता अनेके 'महुरुल्लावा' मधुरालापाः, मधुरः मनोहारी आलापो वचनपचारो येपान्ते मधुरालापाः मिष्टमापिणः सन्ति । अमृततुल्यं वचनं समुच्चारयन्ति, एतादृशमनोज्ञपुत्राणां त्यागोऽनुचितो भवति । अतः एव साधुवेशं विहाय गृहं चल इति । तथा-'ते भारिया' ते तव भार्या षोलने वाले 'खुड्ड्या -क्षुल्लका.' और छोटे हैं 'ताय-तात' हे तात ! 'ते भारिया-ते भार्थी' तुम्हारी पत्नी 'णचा-नवा' नव यौवना है अर्थात् युवावस्था वाली है 'सा-सा' वह तुम्हारी पत्नी 'अन्नं-अन्यम्' दूसरे 'जर्ण-जनम्' जन के पास अर्थात् परपुरुष के पास'मा गमे-मागच्छेत्' न जावे ऐसा करो ॥५॥ ____ अन्वयार्थ-हे पुत्र ! एक दूसरे के पश्चात् उत्पन्न हुए, मीठी मीठी घोली बोलने वाले तुम्हारे पुत्र अभी छोटे हैं । तुम्हारी पत्नी नव युवती है । ऐसा करो जिससे वह दूसरे पुरुष के पास न जाय ॥५॥
टीकार्थ-हे पुत्र ! तुम्हारे कर से जन्मे हुए अनेक पुत्र, जो मधुर आलाप करने वाले अर्थात् मिष्ट नाषी हैं, अमृत के समान वचन बोलते हैं, ऐसे पुत्रों का त्याग करना उचित नहीं है । अतएव साधु वेश त्याग वाणा 'खुड़िया-क्षुल्लकाः' मन नाना छे 'ताय-तात' है तात! 'वे भारियाते भार्या' भारी पत्नी ‘णवा-नवा' नवयौवना छे. अर्थात् युवापरावाणी छे. 'सा-सा' ते भारी पत्नी 'अन्नं-अन्यम्' मी जणं-जनम्' भाष्यसनी पासे अर्थात् ५२५३पनी पासे 'मा गमे-मा गच्छेत्' न लय ते ४२।।५।।
સૂત્રાર્થ–હે પુત્ર! તારે પુત્ર-પરિવાર, કે જે મીઠી મીઠી બોલી બોલનારે છે, તે હજી કાચી ઉંમર છે. હે પુત્ર! તારી પત્ની હજી નવયૌવના છે. તું એવું કર કે જેથી તે અન્ય પુરુષને સાથ ન શોધે. પા
ટીકાર્થ–માતા સાધુ બનેલા પુત્રને એવું કહે છે કે હે પુત્ર! કમેક્રમે તારે ત્યાં અનેક પુત્રને જન્મ થયો છે તારા તે પુત્રોની વાણી અમૃતના જેવી મીઠી છે. એવાં લાડીલા પુત્રોને ત્યાગ કરવો ઉચિત નથી, તે સાધુને