________________
इस कोष में भी लेश्या शब्द नहीं है ।
लेश: = स्पर्श | घृतस्य गन्धो - लेशो ( स्पर्शः ) अस्मिन्नस्तीति घृतगन्धि भोजनम - सिद्धान्तकौमुदी - बहुव्रीहि समास ।
लेश्या - कोश
०२ लेश्या शब्द के पर्यायवाची शब्द ०२१ कम्मलेस्सा
(क) छण्हंपि कम्मलेसाणं ।
— उत्त० अ० ३४ | गा १ । तृतीय चरण । पृ० १०४५ (ख) अणगारेण भंते ! भावियप्पा | अप्पणो कम्मलेस्सं ण जाणइ
ण पासइ ।
०२२ सम्मलेस्सा
(क) तं ( भावियप्पा अणगारं ) पुण जीवं सरूविं सकम्मलेस्सं
जाणइ, पासइ ।
०३ लेश्या शब्द के अर्थ
-- भग० श० १४ । उ ६ । प्र १ । पृ० ७०६
- भग० श० १४ । उ ६ । प्र १ । पृ० ७०६
(ख) कयरे णं भंते! सरूवी सकम्मलेस्सा पोग्गला ओभासंति जाव पभासेंति ? गोयमा ! जाओ इमाओ ! चंदिमसूरियाणं देवाणं विमाणेहिंतो लेस्साओ xxx जाव भाति ।
Jain Education International
- भग० श० १४ । उ ६ । प्र ३ । पृ० ७०६
१. आत्मा का परिणाम विशेष
२. आत्म-परिणाम निमित्तभूत कृष्णादि द्रव्य विशेष
३. अध्यवसाय
---पाइअ०
For Private & Personal Use Only
-पाइअ०
- अभिघा० भाग ६ | पृ० ६७४
-- अया० श्रु १ । अ ६ । उ ५ । ५ । पृ० २२
www.jainelibrary.org