________________
१०
लेश्या-कोश -०५-२१३ भावलेश्या-विपाक प्रत्ययिक जीवभावबंध है
कम्माणमुदओ उदीरणा वा विवागो णाम, विवागो पञ्चओ कारणं जस्स भावस्स सो विवागपच्चइओ जीवभावबंधो णाम ।
-षट ० खं ५ । भा ६ । सू १४ । टीका । पु १४ । पृ० १० जो सो विवागपञ्चइओ जीवभावबंधो णाम तत्थ इमो णिदेसोदेवे त्ति x x x किण्हलेस्से त्ति वा णीललेस्से त्ति वा काउलेस्से त्ति वा तेउलेस्से त्ति वा पम्मलेस्से त्ति वा सुक्कलेस्से त्ति वा x x x एवमादिया कम्मोदयपञ्चइया उदयविवागणिप्पणा भावा सो सम्वो विवागपच्चइओ जीवभावबंधो णाम ।
-षट् ० खं ५ । भा ६ । सू१५ । पु १४ । पृ० १०-११ टीका-xxx। किण्ण - णील - काउ - तेउ-पम्म - सुक्कलेस्साओ विवागपञ्चइयाओ; अघादिकम्माणं तप्पाओग्गदव्वकम्मोदएण कसा
ओदएण च छलेस्साणिप्पत्तीदो। '०६ प्राचीन आचार्यों द्वारा की गई लेश्या की परिभाषा '०६१ अमयदेवसूरि (क) कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामो लेश्या । यदाह-कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ।।
-भग० श १ । उ २ । सू ५३ की टीका
-ठाण० स्था १ । सू ५१ की टीका (ख) कृष्णादिद्रव्यसाचिव्यजनिताऽऽत्मपरिणामरूपां भावलेश्याम् ।
-भग० श १ । उ २ । सू ९७ की टीका (ग) आत्मनि कर्म पुद्गलानाम् लेश्नात् संश्लेषणात् लेश्या, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात, योगश्च शरीरनामपरिणतिविशेषः ।
-भग० श १ । उ २ । सू ६८ की टीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org