________________
लेश्या-कोश और नारकियों के लेश्या द्रव्य अवस्थित हैं। फिर भी उनकी लेश्या अन्यान्य लेश्याओं को ग्रहण करने से अथवा दूसरी-दूसरी लेश्या के द्रव्यों से सम्बन्ध होने से उस लेश्या का आकारभावमात्र धारण करती है। अतः प्रतिबिम्ब भावमात्र भाव की परावृत्ति होने से छः लेश्या घटती है ; उससे सातवीं नरक पृथ्वी में सम्यक्त्व की प्राप्ति होती है-इस कथन में कोई दोष नहीं आता है।
'६६६ चन्द्र-सूर्य-ग्रह-नक्षत्र-तारा की लेश्याएं____ बहिया णं भंते ! मणुस्सखेत्तस्स ते चं दिमसूरियगहणक्खत्ततारारूवा जे णं भंते ! देवा किं उड्डोववण्णगा x x x दिवाई भोगभोगाई भुंजमाणा जावसुहलेस्सा सीयलेन्सा मंदलेस्सा मंदायवलेस्सा चित्ततरलेसागा कूडा इव ठाणाहिता अण्णोण्णसमोगाढाहिं लेसाहिं ते पदेसे सव्वओ समंता ओभासेंति उज्जोवेंति तवंति पभासेंति ।
-जीवा० प्रति ३ । उ २ । सू १७६ । पृ० २१६-२२०
शुभलेश्याः, एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका इत्यर्थः, मन्दलेश्या, एतच्च विशेषणं सूर्यान् प्रति, तथा च एतदेव व्याचष्टे-'मन्दातपलेश्याः' मन्दा नात्युष्णस्वभावा आतपरूपा लेश्या-रश्मि संघातो येषां ते तथा, पुनः कथम्भूताश्चन्द्रादित्याः ? इत्याह-'चित्रान्तरलेश्याः' चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपदर्शितः, [ 'चित्रान्तरलेश्याकाः' चित्रमन्तरं लेश्या च प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां चन्द्रान्तरित वात्, चित्रा लेश्या चन्द्रमसां शीतरश्मित्वान् सूर्याणामुष्णरश्मित्वात'-सू १७७ टीका ] त इथम्भूताश्चन्द्रादित्याः परस्परमवगाढाभिर्लेश्यामिः, तथाहि-चन्द्रमसा सूर्याणां च प्रत्येकं लेश्या योजनशतसहस्रप्रमाणविस्तारा, चंद्रसूर्याणां च सूचीपङ्क्त्या व्यवस्थितानां परस्परमन्तरं पंचाशद् योजनसहस्राणि, ततचन्द्रप्रभासम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्च चन्द्रप्रभाः इतीत्थं परस्परमवगाढाभिर्लेश्याभिः । 'कूटानीव'-पर्वतोपरिव्यवस्थितशिखराणीव 'स्थानस्थिताः सदेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org