________________
मुनिवर श्री शुक्ल चन्द्र जी महानुभाव
प्रशस्तिसूक्तम् श्रीमान्मनस्वी मुनिः शुक्लचन्द्रः
श्वेताम्बरः स्थानकवासिनां यः । अग्रेसरः श्रीजिनपादसेवी
विराजते स्वीयगुणैरुदारैः ॥१॥ दयालुमात्मानमसौ बिभर्ति
गजेषु कीटेषु च तुल्यवृत्तिम् । गणं गुणैराद्रियते बुधानां
विराजिपा? निकरः कवीनाम् ।। २ ।। स पक्षपातोज्झितबुद्धिशोभी
शत्रौ च मित्रे च समानभावः। सदोपकार कुरुते जनानां
जिनाघ्रिसेवी शरणागतानाम् ॥३॥
भुजाधिके तत्वमिते ग्रहाप्त.
चन्द्राङ्कित विक्रमवत्सरे सः । स्वजन्मना भूषितवान्द्विजाना
पञ्चापदेशे शुचिमन्ववायम् ॥ ४ ॥ २ ७ १ १ नेत्रर्पिनन्देश्वरसंख्यवर्षे
आषाढशुक्लस्य च पूर्णिमायाम् । जग्राह दीक्षामयमाहेती स
प्रसन्नचेताः जिनमार्गगामी ॥५॥